________________
श्रीदे चैत्यश्रीधर्म संघा
कथा
चारविधौ
॥२३६॥
पूयानिमित्तमवि नेव जुञ्जए हिंसा । कुगइगमत्ता तेसि उवभोगाभावओ य तहा ॥२७॥ यदाह व्यासः-देवानामर्थतः कृत्वा, बन्धुदत्त| घोरं प्राणवधं नराः। ये भक्षयति मांसं च, ते व्रजेत्यधमा गतिम् ॥ २७४ ॥ शुक्रशोणितसंभूतममेध्यं मांसमुध्यते । यस्माद| मेध्यसंभूतं, तस्मात् शिष्टैर्विवर्जितम् ॥ २७५ ॥ अमेध्यत्वादभक्ष्यत्वान् , मानुपैरपि वर्जितम् । दिव्योपभोगभोगित्वान् , मांसं | देवा न मुंजते ॥२७६॥ भीष्मः स्वाहासुधाऽमृतभुजो, देवाः सत्यार्जवप्रियाः। प्रव्यादान राक्षसान् विद्धि, जिह्वाऽनृतपरायणान् ॥२७७|| किंच-नैतान् व्यालमृगा मंति, न पिशाचा न राक्षसाः। मुंचंति भयकालेपु, मोचयंति च ये परान् ॥२७८|| न भयं विद्यते जातु, नरस्येह दयावतः। दयावतामिमे लोकाः, परे चापि तपखिनाम् ।।२७९॥ अभयं सर्वभूतेभ्यो, यो ददाति दयापरः। अभयं तस्य भूतानि, ददतीत्यनुशुश्रुमः॥२८०॥ कृतं च स्खलितं चापि, पतितं किएमाहतम् । सर्वभूतानि रक्षति, समेषु विषमेपु च ।।२८१।। अवयरिऊणं पत्ते अह देवी भणइ चंडसेणाऽवि । अअप्पभिई पूया मह कुसुमाईहिं कायवा ॥२८२।। तं सोउं संजाया भद्दगभावा खणेण बहुमिल्ला । पडिवजइ पल्लिवई हिंसामसाइया चिरई ॥२८३।। तं पुच्छिय मोयावइ वंदिग्गहिए नरे तओ बंधू ।। पियदसणाएँ पुनो समप्पिओ बंधुदत्तस्स ॥२८॥ तेणविधणदत्तस्स उ भणिया सा माउलो मम इमोत्ति । कयनीरंगी पणमइ दत्था सावि दो ससुरं ।।२८५॥ दत्तासीसो साहइ सोऽवि जहा नंदणस्स अभिहाणं । जुञ्जइ काउं अजेय ते तो तं तह कुणंति ॥२८६॥ जीवियदाणाओ बंधवाण जेणं अणेण आणंदो । विहिओ तो होउ इमो अम्द सुभो बंधवाणंदो ॥१८७॥ तो मगिहे भुंजाविय बंधुस्सऽप्पिय धणं तया हरियं । पल्लिवई तह ढोयइ पामरगयदंतमुत्ताई ॥२८८।। बंधू तो विमाइ चंडं बंधु उचियदाणेणं । | कयकिचं धणदत्तं काउं पेसइ तह अवंति ॥२८९।। सत्थजुओ पुत्तकलत्तसं जुओ चंदसेणसहिओ य । पत्तो य बंधुदत्तो नागपुरि-|
AN॥२३६॥