SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ S श्रीदे चैत्यश्री बन्धुदत्त कथा मे०संधान चारविधी ॥२२७|| HRECASHANT हमलेहिं जिणरहे कुणइ फुल्लहरं ॥१२९।। रहपुरओ नाणाविहफलेहि वरखजभुजगाईहें । कारेइ स उकिरणे उकिरणेविव सपुत्तस्स ॥१३०॥ सिरिसयलसंघसहिओ मग्गणजणसद्दमरियभुवणयलो। भमई तत्थ जिणरहो तत्तो तियचच्चराईसु ॥१३१।। सव्वायरेण इय सो बहुसो जिणसासणं पभावितो। सम्माणंतो साहम्मिए य तर्हि वसइ चउवरिसे ॥१३२॥ कल्पेऽपि रथयात्राविधिरुक्तः"रथप्रतिविम्बयुक्तं गीतयुक्तं सकलवाजिनवाद्यमानं दानदीयमानं बहुजीवरक्षणेन सकलजिनभक्तिक्रियमाणं यथा स्यात् सकलसंघयतनापरिणामशुभोपयोगयुक्ताः सर्वत्र नगरे परिभ्रमन्ति प्रवचनविधिना जिनशासनं प्रभावयन्ति शोभां विदधति, पुनरपि प्रोक्तं निशीथचूया-जाईकुलरूवधणबलसंपन्ना इढिमंतनिकखंता। जयणाजुत्ता जइणो एयं तित्थं पभावंति ॥ १॥ जो जेण गुणेणऽहिओ जेण विणा वा न सिज्झए जंतु। सो तेण तंमि कज्जे सञ्चत्थामं न हावेइ ।।२॥ इत्युक्तरीत्या रथयात्राऽभिहिता,अन्यदा | च-अह पविसंते वयणे पासइ पियदसणा तया सुमिणे । वरपुत्तजम्मपिसुणं चउदसणं वारणं धवलं ॥१३३।। साहेइ बंधुदत्तो सठाणगमगुस्सुयं नियं चित्रं । अनमि दिणे पियदसणाइ तं सावि नियपिउणो॥१३४।। तो भूरिविभूईए संवाहित्ता पुरो तयं तस्स। पियदंसणं | विहेउं जिणदत्तेणं भणियमेयं ॥१३५॥ पुत्ति ! पवित्तं सीलं पालिजसुमा करिजसु कुसंगं । अणुमनिबसु गुरुजणमबणिजसु दुन्विणयभावं ॥१३६।। सेविजसु नयमग्गं मियमहरक्खरगिरं वयेज्जासि। आराहिजसु सपियं देवो भत्ता कुलवहणं ॥१३७॥ बंधूवि इमं वुत्तो एसा इका महं सुया इट्टा । मन्न सरइ तह कुजा इय भणिय विसजिओ सपिओ॥१३८।। आघोसणाइ मिलियं जणमग्गे काउ नागपुरिमुवरि । गच्छंतो सो पत्तो पउमानाम महाअडविं ॥१३९॥ कत्तियहत्थनिसायरगुरुतमसीहमहचित्तरिक्खजुया । विलसियधणुमियसिरकोडलुद्धया जा नहसिरिव ॥१४०।। अइआयरेण सत्थं रक्खंतो सो दिणत्तएण तयं ( ॥२२७॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy