________________
कथा
श्रीदे ॥४८॥ अह तत्व स वावीए हाउँ पाउं पयं समुत्तिनो। कयविविहफलाहारो पलोयए जाव दिसिवलयं ॥४९॥ वा तत्थ रोहणगिरी || चैत्यश्री-7
ओयरिओ दिहिगोयरे तस्स । अइतुंगो रमणिज्जो मुचिमतो विवेउव्व ॥५०॥ पिच्छइ य तेयनियरं तस्स सिरे दसदिसिप्पयाधर्म संघाचारविधौ
सयरं। तिमिरभरं हणमाणं वीसमियंविव रविविमाणं ॥५१॥ तद्दसणुस्सुश्रो जाव आरुहई तत्थ ताव पिच्छेइ । जिणभवणं पसरिय॥२२२॥
| कतिपसरवरस्यणनिम्मवियं ॥५२॥ पविसित्तु बंधुदचो तत्थ य अमयंजणं व नयणाणं । वंदइ पडिमं निप्पडिममणिमयं नेमिणो ।
धुणइ ॥५३॥ “इन्द्रश्रीरहमिन्द्रश्रीश्चक्रिश्रीरपराः श्रियः। त्वद्भक्तेस्तु त्रिलोकश्रीः,शिवश्रीरप्ययाप्यते॥५४॥" अच्छरिए खित्तमणो निएइ जा सवओ तयं भवणं । ता तत्थेगपएसे दिट्ठो साहू समुवविठ्ठो ॥५५॥ विजाहरनियरेणं परियरिओ साहुपुंगवो सहइ । मुरविसरेण व सक्को सोमो तारागणेणं व ॥५६॥ गंतु तहिं तं नमिउं उवविडोसाहुणा इमो पुट्ठो। को भद्द! तं सि. तो सो साहइ नियवइयरं सव्वं ॥५७॥ "अह भणड मुणी इहयं भद्द! भवीणं भवंति भद्दाणि । पुण्योण सुचिण्णेणं पावणं पुण अभदाणि ॥५८॥ तथा"सुकुलुप्पत्ती सोहग्गरूवआरुग्गकंतिरिद्विवलं। दीहाउ पहुत्तजसो सग्गसिवसुहाइंधम्मफलं॥५९॥ दालिदं ।।
दोहग्गं उच्चैयविओयसोयसंतावं असमाहिवाहिदुहआवयाउसर्वपि पावफलं ॥६०॥ जीवगईवि विचित्ता सुहासुहो IN वावि जीवपरिणामो। बंधइ य तेण कम्मं तं पुण नेयं चउन्भेयं॥६॥ पुण्णअणुवंधि पुण्णं तहेव पावाणुबंधि पुण्णं च पुण्णाणुबंधि
| पावं पावं पावाणुबंधितहा।।६२॥ तत्थ विहियजिणधम्मा निरवायं निरुवमं च भवसायं । भरहुव्व लहंति जो पुण्णं पुण्णाणुबंधि तयं ॥६२॥ नीरोगाइगुणजुया महिडिया कोणिउव्व पावरया । पावाणुबंधिपुना हवंति अनाणकटेण ॥६३॥ जं पुण पावस्सुदया दरिदिणो दुखियावि पावंति । जिणधम्मं तं पुण्णाणुपंधिपावोदयाइलवा ॥६४|| पावा पयंडकम्मा निम्मा निग्षिणा निर-10॥२२२॥