SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ A बसारकमा श्रीदे. चैत्यश्रीधर्म संघाचारविधौ ॥१८६॥ SHRAD D HARTAINMENT रवयणसवणविनायसयलवुतंतो। नियसीमंतं पत्तो हयगयरहसुहडकोडिजुओ॥ २६ ॥तो सरहसताडियसमरतूररवनस्समाणमीरुनरं । कुंतग्गमिनगयतुरयघहरुहिरुल्लाससमरधरं ।। २७ ॥ उन्भडभडंतभडकोडिमुक्कसरविसरपिहियनरविसरं । दुम्दवि अग्गा णीए तेसिं जायं महासमरं ॥ २८ ॥ अह लद्धोगासेणं कलिंगसामिस्स वीरवाएण । भग्गं खणेण सिनं पयावमूरस्स निवइस्स | ॥२९॥ इत्थंतरंमि नेमित्तएण एगेण झत्ति आगंतुं । भणिओ सुजुत्तिजुतं पयावमूरो निवोएवं ॥३०॥ संपइन तुज्झ जुत्तं जुझिाउमुझियदयं महीदइयं । निययप्पवायनिज्जियरविणा इमिणा समं रिउणा ॥३१॥ किंतु लहु गयपुराहिबसिरिसेणसुएण रयणसारेण । सारवलेण खणेणं कजमिणं तुज्झ सिज्झिहिइ ।। ३२ ॥ इय सोउं सचिवेहि सुबहु विनविय णिजमाणोऽवि । कहमवि पयावसरो समरघराओ अवकमिओ ॥३३॥ सो एम हथिणपुरं वच्चा सिरिरयणसारपासंमि । तं सोउ तेवि हसिरा कहंति कुमरस्स आगम्म ॥३४॥ अविहियवयणवियारो कुमरोवि हु तस्स पासमासज। जंपइ नरिंद! करिहिसि तेणं किं रयणसारेण ॥३५॥ तुह कजं साहिस्सं अइंपि अह इंगिआइकुसलो सो। भण्णइ कुमर महायस एवं चित्र आगोसि तुमं ॥३६॥तो कुमरो तेण निवेण संजुओ सीहसेणममि चलिओ। जा जाइ कंपि भूमिता केणवि इय नरेणुचो॥३७॥ मइ सारहिमि एयंमि रहबरे आरुहिय कुमर! तुमं दलसु । दप्पं एयरस लहुं तहत्ति पडिवजए कुमरो॥३८॥ अह पउरसमरसंपन्नविजयगबो कुमारवरमितं । सोऊण कलिंगपह सजीहोउं ठिमोमिमुहो ।॥३९॥ तो दोऽविशेषउक्कडभिउडिणो ते मिडंति वरसुहडा । निसिअसरधोरणीहिं तिरयंता तरणितेयभरं ॥४०॥ खणमित्तेण कुमारो रहाउ पाडित्तु सीहसेणनियं। दढबंधेहिं बंधिय पखिबई कट्ठपंजरए ॥४१॥ पणयं च सत्तुबम्गं संठविउं पविसए पुरे तस्स । अप्पद पयावसूरस्स विमलसील मयणरे ॥४२॥ दावद कलिंगविसए नियआणं कट्ठपिंजरे खिचे।
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy