SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दनामेदाः श्रीदे० चैत्य-श्रीधर्म संघा चारविधी ॥१७७॥ HomedISHAINDIANRAINIKHAHARITRANSLRITATION एषाऽपि यदैकदंडकस्तुत्यादिसहिता स्यात् तदा मध्यमा भवतीत्यत आह-'मज्झ दंडयुइजुयला' मध्यमा च अजघन्योत्कृष्टा, पाठक्रिययोस्तथाविधत्वाद , दंडश्च-अरिहंतचेइआणमित्यादिः एकस्तुतिश्च श्लोकादिरूपा प्रतीता, चूलिकात्मिका एका तदंत एव या दीयते, ते एव युगलं-युग्मं यस्यां सा दंडस्तुतियुगला, चैत्यवंदना इत्यत्रापि योज्यं घंटालालान्यायेन, एतच्च 'चेइअदंडथुइएगसंगया सबमज्झिमिआ" (१५६)॥ तथा-'नमुकाराइ चिइदंडइगधुई मज्झिमजहना' (१५६ अर्थात् ) इत्यायुक्तितो व्याख्यातं, अन्यथा 'सकत्थयाइयं चेइयवंदण'मित्यागमोक्तप्रामाण्यात् शक्रस्तवोऽप्यत्रादौ भण्यते, तथा च बृहदभाष्येऽपि-- 'मंगल सकत्थय चिइदंडकथुईहि मज्झमझिमिया' अथवा दंडकश्व-चैत्यस्तवरूप एकः स्तुतियुगलं च वक्ष्यमाणनीत्या चूलिके. तरस्तुतिद्वयरूपं यत्र सा दंडस्तुतियुगला चैत्यदंडककायोत्सर्गानंतरं दीयमानश्लोकादिका चूलिका स्तुतिः 'लोगस्स उज्जोअगरे' इत्यादिद्धितीया नामस्तवसमुच्चारस्वरूपेत्यर्थः, यदा तु 'सकत्थयाइयं चेहवंदण ति वचनादत्राप्यादौ शक्रस्तवो भण्यते तदा युगलशन्दो दंडशन्देऽपि योज्यते, यथा दंडकयोः शक्रस्तवचैत्यस्तवरूपयोयुगलं-युग्मं स्तुत्योश्च वक्ष्यमाणरीत्या चूलिकेतरस्तुतिरूपयोरभुवध्रुवस्तुत्योरितियावद् युगलं-द्विकं यत्र सा दंडकस्तुतियुगला मध्यवंदना, इह च स्तुतियुगले एका स्तुतिश्चैत्यदंडककायोत्सर्गानंतरं दीयमाना चूलिकानानी अध्रुवात्मिका श्लोकादिरूपा याऽन्यान्यजिनचैत्यविषयतया बहुस्तुतिवंदनाकरीमध्ये चैकेन दीयमानतया चानुवात्मिका चूलिका, वदनंतरं चान्या द्वितीया ध्रुवा, सूत्रस्तुतिरूपत्वात् वंदनाकर्तृभिः सर्वैरपि भण्यमानत्वात् नामस्तवस्वरूपतया अनन्यविषयत्वात् श्लोकादिरूपत्वेन परावृदेरभावात्,यथा 'लोगस्स उज्जोअगरे जाव सिद्धा सिद्धिं मम दिसंतुचि, उक्तं च व्यवहारे 'एगदुतिनिसिलीगा थुइओ अनेसि होइ सत्त'ति भाध्यं, चूर्णिश्च 'केसिंचि आयरियाणं एगसिलोगाइ SHNIR NE inteARIHUMINAailim-HimaladuILIPINTRALIAnitthaitannituti HIMITRATHIHIPARHITAININTERNATIONATANDIPATHER m ॥१७७॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy