SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ त्य वन्दनामेदाः चारविधौ श्रीदे सिरिविजया ॥१४१॥ पाणयकप्पे देवा संजाया दिव्वचूलमणिचूला। बीसअयराउ नंदावत्यसुत्थियविमाणेसु ॥१४२॥ इदं चैत्यश्री मा हदि विवेकिनः समधिगम्य वृत्तं वरं, सदाऽप्यमिततेजसः सकलखेचरवामिनः । अवग्रहबहिःस्थिता विगतविग्रहावग्रह,जिनेंद्रपदधर्म संघा वंदनं कुरुत निवृतेः कारणम् ।। १४३ ॥ इत्यवग्रहत्रिके अमिततेजःखेचरेश्वरदृष्टांत निगदितनिधा अवग्रह इति चतुर्थ VA द्वार, तद्भणनेन च प्रदर्शितचैत्यवंदनाकरणविधिः। संप्रति कतिप्रकारा चैत्यवंदना इत्याशंकायां तत्वरूपामिधित्सया 'तिहा उ ॥१७६॥ 0बंदणयन्ति पंचमद्वारं अमिधित्सयाऽऽहIN नवकारेण जहन्ना चिइवंदण मज्झ दंडथुइजुयला । पणदंडथुइचउक्तगथयपणिहाणेहिं उक्कोसा ॥२३॥ नमस्कारेण-अंजलिबद्धशिरोनमनादिलक्षणप्रणाममात्रेण यद्वा 'नमो अरिहंताणमित्यादिना अथवा-'पुरवत्कबाउवच्छे फलिहभुए दुंदुहीथणियघोसे । सिरिवच्छंकियवच्छे वंदामि जिणे चउव्वीसा॥१॥'मित्यादिनैकेन श्लोकादिरूपेण, नमस्कारेण इति । जातिनिर्देशाद्वा बहुभिरपि नमस्कारः, अनिधास्यति च-'सुमहत्थनमुबारा इगदुगे'त्यादि, यदा नमस्कारेण प्रणिपावापरलागतमा प्रणिपातदंडकैनैकेबेतियावत् जघन्या-स्वल्पा, पाठक्रिययोरल्यत्वात् , चैत्यवंदना भवतीति गम्यं, एनाश्ता "एगनमुक्कारेणं चिइबंदणया जहन्नयजहन्ना। बहुहि नमुक्कारेहिं च नेया उ जहन्नमज्झमिया ॥ १॥ सश्चिय सक्थयंता बनउकोसिआ मुणेयन्ना (१६४-०|| अर्थतः) इति त्रिविधोक्ता जघन्यवंदना व्याख्याता, इपिथिकीनमस्कारज विधान दनादेशस्तवन उपन्या चैत्ववंदनेति तात्पर्यार्थः । एतावताऽप्यवस्थात्रयभावनासिद्धेः, एतदर्थमेव चात्र शक्रस्तवांत जेय अईया इत्यादि गाथापाठा, उचलघुभाइये-जे य अइयगाथाए बीयबिगारेण दवअरिहंते। गणमामि भावसार उमन तिसुचि सालेगु ! १ asrIRead
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy