________________
श्रीदे जनश्यत्यनुदिनम् । विरका बांतेव त्वजति अगतिः संगाइयों, बसम्म सुइदिव जिनाचा बयतः ॥ ११॥ वारंमाण पेत्यत्री निचिविणसफलता संघवात्सल्यमुल्यं दर्शनस्य प्रथायिजनहितं जीर्णचैत्वादिकत्वम् । तीयौमत्वप्रमावं जिनवचनकृतिधर्म संघाचारविधी
स्तीर्थकवकर्माकत्वं, सिद्धरासनमावः सुरनरपदवी तीर्थयात्राफलानि ॥११५॥ तचांभोजप्रकाश रचयति रविवमिददुःखलवं,
कर्जतकथं छिनत्ति प्रकटयति लसद्दीपवन्मोक्षमार्गम् । मन्यानां भक्तिभाजां जनयति धनवत् पापनाशाय शांति, साधनां पर्यु-| ॥१७॥
पास्तिविघटयति नमःस्तोममिंदुप्रमेव ॥११६॥ सावचं दलयत्यलं प्रथयते सम्पम्वसिद्धि परां, नीचैर्गोत्रमनः करोति सुयमछिद्रं पिघचे क्षणात् । सद्ध्यानं चिनुते निकंतति ततं हष्णालतामण्डपं, वश्यं सिद्धिसुखं करोति मविनामावश्यकं निर्मितम् ॥११७॥ कालुयं कलयापि नो कलयति खांतं प्रशांतं भवेद्, विश्वं पाणितले खितामलकवत् प्रत्यक्षयेवाखिलम् । आसमापि वासना न भवति खाध्यायमम्यस्संतः, पुंसः पुंसितमेव दुर्मतिगतिस्थानादिकं सर्वतः ॥१८॥" इत्वंति मषेऊणं निवेण नमित्रा तो बते समणा। गयणयले उप्पइया तवप्पहावं पयासंता ॥ ११९ ॥ सिरिविजयअमियतेय तो नरविज्जाइराहिता सय परिसे वरिसे तिथि उ.महिमाउ कुणति रम्माउ ॥ १२० ।। तथा च वसुदेवहिन्डी-'तिथि महिमाउ करेमाणा ते हरिसेण कालं गर्मतिति । तथोत्तराध्ययनवृत्तौ-दो सासयबचाओ तत्येगा होइ चिचमामि । अट्ठाहियाय महिमा पीका पुष अस्सिपे मासे ॥१२॥ एपायो दोवि सासयबचाउ करति सहदेवाविं। नंदीसरम्मि खयरा नराय नियएमुठाणेसु॥१२॥ वइबा असासया पुष करेंति सीमणगनगे इमे दोवि । नामेयस्साययषे वरनाशुप्पचिठाणे य॥१२३॥ सिंहासमोवविठ्ठो सपरियको अनया अमिय| तेओ। मासक्खवणकिसंग सगिहे इंतं नियइ साहं ॥१२॥ तो सहरिसमन्धद्विय सपरियषण निवेण नमिय सयं । पडिलाहिओ||R७॥