________________
DAI
श्रीदे चैत्य श्रीवर्ष० संघात पारविधी ॥१३॥
AL
॥ १८वच्छ! परिद्वावसु इमं मुंजसु गिण्हित्तुमनमाहारं । मा पुण इममि भुत्ते मरणमकालंमि पाविहिसि ॥ १९ ॥ तो गंतु धर्मरुचिपंडिले सो तस्स लवं खिवइ जाव ता सहसा । बहुकीडियासहस्सा समागया नेहगंधेण ॥२०॥ जा जा उ तयं मक्खेइ तक्खणे | गच्छद खयं सा सा । तं पासिचा चिंतइ धम्मरुई सुद्धधम्मरुई ॥२१॥ एगलवेणवि एयस्स जंति जइ जंतुणो मरणमेव । सव्वंमि परिवविए हा कहमेए भविस्संति ? ।।२२।। ता इमिणाऽऽहारेणं वरं विणस्सउ ममं चिय सरीरं। विद्धसणधम्ममिणं पुवं पचाव हेयं ॥२३॥ किंच-कृमयोभस्म विष्टा वा,निष्ठा यस्येयमीहशी।सकायः परपीडाभिः,पाल्पते ननु को नयः ॥२४॥ तथा-निरर्थका ये चपलस्वभावा, यास्यंत्यवश्यं स्वयमेव नाशम् । त एव यांति क्रिययोपयोग, प्राणाः परायें यदि किं न लब्धं? ॥२५॥ अपिच-इक्कंचिय इत्थ वयं निद्दिटुंजिणवरेहिं सोहि । तिविहेण पाणिरक्षणमवसेसा तस्स रक्खट्ठा ॥२६॥ इय चितित्ता स समतसचसंताणरक्खणासत्तो। नियजीवियनिरविक्खो भक्खेइ तयं महासचो ॥२७॥ जओ-नियपाणे परपाणेहिं पाणिणो पालयंति सब्वेऽवि । परपाणे नियपाणेहिं कोई विरलुच्चिय जियति ॥२८॥ खणमिणं तेणं परिणममाणेण वेयणा विउला । विहिया तस्स सरीरे तिब्बा कदुआ दुरहियासा ।।२९।। तए णं से धम्मलई अणगारे अखमे अबले अविरिए अपुरिसकारपरक्कमे अधारणिजमितिकटु आयारभंडगं एगते ठवेइ, एगंते ठवेचा थंडिल्लं पडिलेहेह, थंडिलं पडिलेहिता दन्भसंथारगं संथरेइ, दन्मसंथारगं संथरेचा दन्भसंथारगं दुरुहइ, दम्भसंथारगं दूरुहिता पुरच्छाभिमुहे संपलियंकनिसने करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कटु एवं वयासी-नमोत्थुणं अरिहंताणं जाव संपत्ताणं, नमोत्धु गं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसयाणं, पुदिपि य णं मए धम्मघोसाणं थेराणं अंतियं सव्वं पाणाइ-13 ॥१३६॥
PPA