________________
।
चैत्यश्री धर्म०संघाचारविधी ॥१२६॥
समक्खं अवमश्रणयं अबहुमाणो ॥३१॥ अह मणइ पह मेवं संखं हीलह तुमे जओ एसो। पियधम्मो ददधम्मो जग्गेइ मुदक्खु| जागरियं ॥३२॥ "भंतेत्ति भगवं गोतमे समणं भगवं महावीरं वंदति नमसति,वंदित्ता नमंसित्ता एवं वदासी-कतिविहा गं भंते।
आगरिया पण्णता?, गोयमा! तिविहा जागरिया पण्णता, तंजहा-बुद्धजागरिया अबुद्धजागरिया सुदरखुजागरिया, से केणटेणं भंते ! एवं वुचइ-तिविहा जागरिया पण्णत्ता, तंजहा-बुद्धजागरिया३१, गोथमा! जे इमे अरहता भगवंता उप्पण्णनाणदंसण-| धरा जहा खंदए जाव सबन्न सबदरिसी एते णं बुद्धा बुद्धजागरियं जागरिंति, जे इमे अणगारा भगवंतो ईरियासमिया ५ मणसमिया३ मणगुत्ता गुत्ता गुतिदिया जाव गुत्तभयारी एए णं अबुद्धा अबुद्धजागरियं जागरिति, जे इमे समणोवासया अमिगयजीवाजीवा जाव विहरंति, एए णं सुदखुजागरियं जागरिंति, से नेणद्वेणं गो एवं बुच्चइ तिविधा जागरिया बुद्धजा. अबुद्धजा० सुदक्खुजागरिया" तो संखो संखो इव महुरसरो भणइ. कोहपमुहवमा । किं पहु ! बंध जीवो ! सगट्टकंमतवमाह पह ॥३शा इहागमः-'तए णं से संखे समणोवासए समणं भगवं महावीरं वदति नमसति, वंदित्ता नमसित्ता एवं पयासीकोहवसहे गं मंते ! जीवे किं बंधति किं पकरोति किं चिणाइ किं उपचिणाइ.?, संखा! कोहवसट्टे णं जीवे आउयवजाउ सर कम्मपयडीउ सिढिलबंधणबद्धाउ धणियबंधगबद्धाउ पकरेइ हस्सकालटिइआओ दीहकालठिइयाश्रो पकरेइ, मंदाणुभावात्रो | तिवाणुंभावाभो पकरेइ,अप्पपएसग्गाओ बहुप्पएसग्गाओ पकरेइ,आउअं चणं कम्मं -सिय बंधइ सिय नो बंधइ,असायावेयणिज्ज च णं कम्मं मुज्जो मुज्जो उवचिणाइ, अणाइयं अगवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियड, एवं मानमायालोमवसहावि" ॥य सोउ ते भीया गयमिनिसा नमंति बंदति । खामंति अविणयपरा संखं संखं व सुपवित्तं ॥ ३४ ॥ अह नमिय
१२
....