________________
समवसरणं
चैत्यश्री
alo
श्रीदे धर्म संघाचारविधी ॥१०८॥
m
हत्युचा" ॥८॥ चउदारतिसोवाण गाहा ९,तथा च जीर्णोद्धारे-दो धणुसयमवि पढमें जिणतणुसमभागसबसमउच्चं । सीहासणं महल्लं चउदारे तत्थ काहिति ॥१॥ धरणियलाउ सहस्सा घणुहाणं पंच पेठिा जत्थ।" तत्त्वामृतज्ञानार्णवयोस्त्वेवं-पंचधणुसहसुच्चा मणिपेढी तीइ उवरि मणिपीढं । दो घणुसयाई जिणतणुउच्चं सीहासणं च तहिं ॥२॥ जोअणसहस्सदंडा गाहा १३, माणमिणं नियकरणति,मणितं च जीर्णोद्धारे-'जे जंमि जुगे तदेहमाणओ उस्सहेण धणुहाईति॥१३।। 'इय आवस्सय' गाहा १७॥ तथा चैतयोरक्षराणि-"अवसेसा संजया निरइसेसिया पुरच्छिमेण चेव दारेणं पविसिता भयवंतं तिपयाहिणीकाउं बंदिता य नमो तित्थस्स नमो अइसेसियाणं भणिचा अइसेसियाणं पिट्टओ निसीयंति १, माणियाणं देवीओ पुरच्छिमेण चेव दारेणं पविसिचा भय तिपयाहिणीकरिचा वंदित्ता य नमो तित्यस्स नमो अइसेसियागं नमो साहुण य भणिता निरइसेसियाणं पिडओ | ठायंति, न निसीयंति २ समणीओ पुरच्छिमेण चेव दारेणं पविसित्ता तित्थयरं तिपयाहिणीकरिता वंदित्ता य नमो तित्थस्स नमो अइसेसियाणं नमो साहूण य भणित्ता वेमाणियदेवीणं पिट्ठओ ठायंति, न निसीयंति ३ भवणवासिणीओ जोइसिणीओ वंतरीओ एयाओ दाहिणेण दारेण पविसित्ता तित्थयरं तिपयाहिणीकरिता वंदित्ता यदाहिणपच्छिमेणं ठायंति,भवणवासिणीणं पिडओ जोइसिणीउ तासिं पिट्टओ वितरीओ ३ भवणवासी देवा जोइसिया देवा वाणमंतरा देवा एए अवरदारेणं पविसित्ता तंत्र विहिं काउं उत्तरपच्छिमेणं ठायंति जहासंखं पिट्ठओ, वेमाणिया देवा १ मणुस्सा २ मणुस्सीओ य ३ उत्तरेणं पविसिवा उत्तरपुरच्छि| मेणं ठायति, यथासंख्य पिट्ठओ" इति चूर्णिः।। अथ वृत्तिः-"अब च मूलटीकाकारेण देवीप्रभृतीनां स्थानं निपीदनं वा | स्पष्टाक्षरैनोंक्तं, अवस्थानमात्रमेव प्रतिपादितं, पूर्वाचायोपदेशलिखितपट्टिकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदंति,
m PARAPARIHARAILWARDPRES
amme
॥१०८॥