________________
श्रीदें० चैत्य० श्री मध० संघा
चारविधौ ॥१०७ ।
द्वितीयप्राकारांतरे गाउ १ धनुष्य ६००, द्वितीयप्राकारः विष्क में धनु ३३ हस्त १ अंगुल ८, उच्चत्वे धनु ५००, द्वितीय तृतीय - प्राकारांवरे गाउं १ धनु ६००, तृतीयप्राकारः विष्कंभे धनु ३३ हस्त १ अंगुल ८, उच्चत्वे धनु ५००, एवं जिनबिंबाद् द्वितीयपक्षेऽपि, चतुरस्रप्रस्तावेऽपि यथा मणिपीठिका पूर्वापरतो विष्कंभ धनुं २००, अर्द्ध धनु १०० मणिपीठिका, प्रथमप्राकारांतरे गाउ १ धनु६००, प्राकारोचत्वे धनु५००, विष्कंभे धनु१००, प्रथमद्वितीयप्राकारांतरे (ऽर्धगव्यूतं) प्राकारः विष्कंभे सह गाउ २ प्राकारोचत्वे धनु ५०० विष्कंभे धनु १०० द्वितीयतृतीयप्राकारांतरेऽर्द्धगव्यूतं प्राकारो चत्वे धनु ५०० विष्कंभे धनु १००, एवं द्वितीयपक्षेऽपि मणिपीठिकारहितं द्विगुणं कार्यं ॥ ३॥ अभितरमज्झगाहा ४, रयणज्जुगरुप्प निहत्तिअ ३, कल्पविशेषचूर्णिः - चाउ | कोणा तिनि पागारा रद्दअंति चउद्दारा, अभितरिल्लो लोहियएहिं अक्खेहिं, मज्झिल्लो पीयएहिं, बाहिरिल्लो सेयए हिं ॥४॥ बर्द्धमि दुतीसं गाहा५, उक्तं जीर्णोद्वारप्रकीर्णके रइऊण समोसरणे सालतियं सयदसद्धउस्सेहं । वित्थरओ गव्वूयं धणुसयछकेण अन्भहियं ||५|| चउरंसे इग गाहा ६, कोसद्धति कोसो कोसार्द्धं च सार्धगव्यूतमित्यर्थः, एतच धणुसयपिहुल छधणुमय कोस १ कोसद्ध २ कोस ३ विच्चालं । सालतियं चउरंसे सेंसं पुण भणिय वट्टसमं ॥ १ ॥ ति जीर्णोद्धार प्रकीर्णक गाथागांथाभिप्रायादाख्यातं ।। पूर्वदर्शितस्य तु प्रथमद्वितीयप्राकारांतरे गाउ२ द्वितीयतृतीयप्राकारां तरेऽर्धगव्यूतमिति तथा अभितरमज्झिमाणं पागाराणं अंतरे जोयणं मज्झिमबाहिराणं पागाराणं अंतरे गाउअंति कल्प विशेषचूर्णेचाभिप्रायादेवं पाठः 'कोसदुगं वियतइए कोसद्धं पुत्रमित्र से सं केवलमत्र पूर्वाचार्योक्तवक्ष्यमाणसोपानविभागो विभावयितुं न पायते, हस्तपृधूच्च सोपानसहस्रपंचकस्य हस्तसहस्रचतुष्कमानेऽर्द्धगव्यूते रचयितुमसंभवात् || ६ || इय सोवाणसहस्सदसकरगाथाद्वयं उक्तं च जीर्णोद्वारे - "सोवाणपंतिआणं बीससहस्सा उ
सुमवसरणं
॥१०७॥