SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ ८६६ ॥ श्रुतस्क०२ चूलिका•३ भावना० मणुनामणुन्नेहिं फासेहिं नो सज्जिज्जा जाव नो विणिघायमावज्जिज्जा, केवली व्या-निग्गंथे णं मणुन्नामणुन्नेहिं फासेहिं सज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ धम्माओ मंसिज्जा, न सका फासमवेएउं, फासविसयमागयं । रागद्दोसा उ जे तत्थ, ते भिक्खू परिवज्जए ॥१॥ फासओ जीवो मणुन्नामणुन्नाई फासाई पडिसंवेएति, पंचमा भावणा ५। एतावता पंचमे महन्वते सम्म अवट्ठिए आणाए आराहिए यावि भवइ, पंचमं भंते ! महव्वयं ३० ॥ इच्चेएहिं पंचमहब्बएहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुयं अहाकप्पं अहामगंसम्म कारण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आगहित्ता याव भवइ ३१॥सू० १७९॥ ॥ इति भावनाऽध्ययनम् ॥२-३ ॥ 'इरियासमिए' इत्यादि, ईरणं गमनमीर्या तस्यां समितो-दत्तावधानः पुरतो युगमात्रभुभागन्यस्तदृष्टिगामीत्यर्थः, न त्वसमितो भवेत् , किमिति !, यतः केवली ब्रूयात्कर्मोपादानमेतद्, गमनक्रियायामसमितो हि प्राणिनः 'भभिहन्यात्' पादेन ताडयेत् , तथा 'वर्तयेत्' अन्यत्र पातयेत् , तथा 'परितापयेत्' पीडामुत्पादयेत् , 'अपद्रापयेता' जीविताद्वथपरोपयेदित्यत ईर्यासमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन न भाव्यं तदर्शयति-यन्मनः 'पाप' सावधं सक्रियम् 'अण्हयकरं'ति कर्माश्रवकारि, तथा छेदनमेदनकरं अधिकरणकर कलहकर प्रकृष्टदोषं प्रदोषिकं तथा प्राणिनां परितापकारीत्यादि न विधेयमिति, अथापरा तृतीया भावना-दुष्प्रसक्ता १६॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy