________________
1८९३॥
मिउग्गहजाई से निग्गंथे साहम्मिएसु अदिन्नं उगिहिज्जा अणुवीइमिउग्गहजाई से निग्गंथे साहम्मिएसु नो अणणवीइमिउग्गहजाती इइ पंचमा भावणा ५। एतावया तच्चे महव्वए सम्म कारण फासिए बाव आणाए आराहए यावि भवइ, तच्चं भंते ! महव्वयं २६ । अहावरं च उत्थं महव्वयं पच्चक्खामि सव्वं मेहुणं, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा नेव सयं मेहुणं गच्छेज्जा तं चेवं अदिन्नादाणवत्तचया भाणियव्वा जाव वोसिरामि २७॥ तस्सिमाओ पंच भावणाओ भवंति, तथिमा पढमा भावणा-नो निग्गथे अभिक्खणं २ इत्थीणं कहं कहित्तए सिया, केवली व्यानिग्गंथे णं अभिक्खणं २ इत्यीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नताओ धम्मात्री मंसिज्जा, नो निग्गंथे णं अभिक्खणं २ इत्थीणं कहं कहित्तए सियत्ति पढमा भावणा १। अहावरा दुरुचा भावणा-नो निग्गंथे इत्थीणं मणोहराई २ इंदियाई आलोइत्तए निज्झाइत्तए सिया, केवली व्या-निग्गंथे णं इत्थीणं मणोहराई २ इंदियाई आलोएमाणे निझाएमाणे संतिभेया संतिविभंगा जाव धम्माओ मंसिज्जा, नो निग्गंथे इत्थीणं मणोहराई २ इंदियाई आलोइत्तए निझाइत्तए सियत्ति दुच्चा भावणा २ । अहावरा तच्चा भावणा-नो निग्गथे इत्थीणं पुव्वरयाई पुव्वकीलियाई सुमरित्तए सिया, केवली बूया-निग्गंथे णं इत्थीणं पुन्वरयाई पुवकीलियाई सरमाणे संतिमेया जाव भंसिज्जा, नो निग्गंथे इत्थीणं प्रवरयाई पुव्वकीलियाई सरित्तए सित्ति तच्चा भावणा ३ । अहा
॥८९३॥