SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ ८८४ ॥ तिन्लेहिं अभंगे गंधकासाईएहिं उनोलेइ २ सुद्धोदएण मज्जावेइ २ जस्स णं मुलं सयसहस्सेणं तिपडोलतित्तिएण साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिप २ ईसि निस्सासव। यवोज्भं वरनयरपट्टणुग्यं कुसलनरपर्ससियं अस्सलाला पेलवं छेयारियकणगखइयंत कम्मं हंसलक्खणं पट्टजुयलं नियंसावेह २ हारं अर्द्धहारं उरत्थं नेवत्थं एमावलिं पालंबसुत्तं पट्टमउडरयणमालाउ आविधावेह आविधावित्ता थिमवेढिमपूरिम संघाइमेणं मल्लेणं कप्परुक्खमिव समलंकरेइ २ त्ता दुच्चपि महया वेडव्वियसमुग्धारणं समोहण २ एगं महं चंदप्यहं सिबियं सहस्सवाहणियं विउव्वति, तंजहा -- ईहा मिग-उसम - तुरग-नरमकर- विहग वानर- कुञ्जर- रुरु- सरभ- चमर सद्द्दल-सीह वणलय- मत्तिचित्तल प-- विज्जाहर मिहुणजुयलजंतजो जुत्तं अच्चीसहस्समा लिणीयं सुनिरूवियं मिसिमिसित रूवगसहस्सकलियं ईसि मिसमाणं भिभिसमाणं चक्खुनोयणले मुत्ताहलमुत्ताजालंतरोवियं तवणीय पवर-लंबूस- पलंवंतमुत्तदामं हारद्धहारभूसणसमोणयं अहियपिच्छणिज्जं पउमलयभत्तिचित्रं असोगलय भत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति विरइयं सुभं चारुकंतरूवं नाणामणि- पंचवन्न घंटापडायपडिमंडियग्गसिहरं पासाईयं दरिसणिज्जं सुरूवं ५ । सीया उवणीया जिणवरस्स जरमरणविप्पमुकस्स । ओसत्तमन्लदामा जलथलयदिव्यकुसुमेहिं ॥ १ ॥ सिबियाह मज्झयारे दिव्वं वररयणरूव चिचइयं । सीहासणं महरिहूं सपायपीठं जिणवरस्स ॥ २ ॥ श्रुत• २ चूलिका० ३ भावना० ॥ ८८४ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy