________________
भीआचाराङ्गवृत्तिः शीलाङ्का.):
श्रुत.. चूलिका २ भावनाध्यक
॥८८२॥
सव्व दुक्खाणमंतं करिस्संति ॥ सू० १७८ ॥ तेणं कालेणं २ समणे भगवं महावीरे नाए नायपुत्ते नायकुलनिव्वत्ते विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहंसित्तिकटु अगारमझे वसित्ता अम्मापिऊहिं कालगएहिं देवलोगमणुपत्तेहिं समत्तपइन्ने चिच्चा हिरन्नं चिच्चा सुवन्नं चिच्चा बलं चिच्चा पाहणं चिच्चा धणकणगग्यणसंतसारसावइज्जं विच्छडित्ता विग्गोवित्ता विस्साणित्ता दायारेसु णं दाइत्ता परिभाइत्ता संवच्छरं दलइत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपवखेणं हत्थुत्तराहिं नवखत्तएणं जोगोगएणं अमिनिक्खमणाभिपाए यावि हुत्था ।। संवच्छरेण होहिई अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपयाणं पवत्तई पुबसूराओ ॥२॥ एगा हिरन्नकोडी अट्ठेव अणणगा सयसहस्सा। सूरोदयमाईयं दिज्जा जा पायरासुत्ति ॥२॥ तिन्नेव य कोडिसया अट्ठासीई च हुंति कोडीओ। असिई च सयसहस्सा एवं संवच्छरे दिन्नं ॥३॥ वेसमणकुण्डधारी देवा लोगंतिया महिडीया। बोहिति य तित्थयरं पन्नरससु कम्मभूमिसु ॥४॥ बंभंमि कप्पमी बोद्धव्वा कण्हराइणो मज्झ। लोगंतिया विमाणा अट्ठासु वत्था असंखिज्जा ॥४॥ एए देवनिकाया भगवं बोहिंति जिणवरं वीरं । सव्वजगज्जीवहियं अरिहं । तित्थं पवत्तेहि ॥६॥२॥ तो णं समणस्स भगवओ महावीरस्स अभिनिक्खमणामिप्पायं जाणित्ता भवणवईवाणमंतरजोइसिय
८८२॥