SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ राणादीन् प्रगणय्य वा कुर्यात्, तच्चैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि . 1८४९॥R न कुर्यादिति ॥ किश्च-समिक्षर्यावन्तिके स्थण्डिले पुरुषान्तरस्वीकृते उच्चारादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति ॥ अपि च-समिक्षुः साधुमुद्दिश्य क्रीतादावुत्तरगुणाशुद्धे स्थण्डिले उच्चारादि न कुर्यादिति ॥ किञ्च-समिक्ष पत्यादिना कन्दादिके स्थण्डिलानिष्काश्यमाने तत्र वा निक्षिप्यमाणे नोच्चारादि कुर्यादिति ॥ तया-स भिक्षुः स्कन्धादौ स्थण्डिले नोच्चारादि कुर्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-बनन्तरितार्या सचित्तायां 2 पृथिव्यां तत्रोच्चारादि न कुर्यात्, शेषं सुगम, नवरं 'कोलावासंति घुणावासम् ॥ अपि च से भिक्खू वा २ से जं पुण थंडिलं जाणजा-इह खल गाहावई वा गाहावइपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसाडिसु वा परिसाडिति वा परिसाडिस्संति वा अन्नयरंसि तहप्पगारंसि नो उच्चारपासवणं वो सिरिज्जा १॥ से भिक्खू वा २ से जं पुण थंडिलं जाणेज्जा-इह खल गाहावई वा गाहावापुत्ता वा सालीणि वा वीहीणि वा मुगाणि वा मासाणि वाकुलत्थाणि वा जवाणि वा जवजवाणि वा पहरिंसु वा पहरिति वा पइरिस्संति वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसिनो उच्चारपासवर्ण घोसिरिजा २॥ से भिक्ख वा २ से जं पुण थंडिलं जाणेजा-आमोयाणि वा घसाणि वा भिलयाणि वा विज्जुलयाणि वा खाणयाणि वा कडयाणि वा पगडाणि वा दरीणि वा ॥ ४१॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy