SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रत.. बीवाचाराजपत्तिः (सीलाका.) देविया भागा, दो य भागा य माणुसा। आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥१॥ देविएसुत्तमो लाभो, माणसेसु अ मजिझमो। आसुरेसु अ गेलनं, मरणं जाण रक्खसे ॥२॥ स्थापना चेयम् ॥1 किश्च-"लक्षणहीणो उवही उवहणई नाणदंसणचरितं" इत्यादि, तदेवंभूतमप्रायोग्य 'रोच्यमानं' प्रशस्य चूलिका.. मानं दीयमानमपि ग दात्रा न रोचते, साधवे न कन्पत इत्यर्थः ।। एतेषां चानलादीनां चतुर्णां पदाना षोडश भङ्गा | वस्त्रष०५ उद्देशका १ भवन्ति, तत्राद्याः पश्चदशाशुद्धाः, शुद्धस्त्वेकः षोडशस्तमधिकृत्य सूत्रमाह-स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं चतुष्पदविशुद्धं जानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः ॥ किञ्च-स मितुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततः 'बहुदेश्येन' ईषद्व हुना 'स्नानादिकेन' सुगन्धिद्रव्येणाघृष्य प्रघृष्य वा नो शोभनत्वमापादयेदिति ॥ तथा स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततस्तस्यैव 'नो' नैव शीतोदकेन बहुदेश्येन धावनादि कुर्यादिति ॥ अपि चस भिक्षुर्यद्यपि मलोपचितत्वाद्दुर्गन्धि वस्त्रं स्यात् तथाऽपि तदपनयनाथ सुगन्धिद्रव्योदकादिना नो धावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनं कुर्यादपीति ॥ धौतस्य प्रतापनविधिमधिकृत्याह से भिक्खू वा २ अभिकखिल वत्थं आयावित्तए वा पयावित्तए वा, तहप्पगारं वत्थं नो अणंतरहियाए पुढवीए जाव संताणए आयाविज वा पयाविज वा ॥ से १ लक्षणहोन उपधिरुपहन्ति ज्ञानदर्शनचारित्राणि ।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy