________________
श्रुतस्कं०३
चूलिका..
वस्त्र.५ | उद्देशकर
कायकानि, 'क्षौमिक' सामान्यकापोसिक 'दुकूलं' गौडविषयविशिष्टकासिकं पट्टसूत्रनिष्पन्नानि पट्टानि 'मलयानि' भीआचा
मलयजसूत्रोत्पन्नानि 'पन्नन्नति वफलतन्तुनिष्पन्नम् अंशुकचीनांशुकादीनि नानादेशेषु प्रसिद्धाभिधानानि, तानि च राजवृत्तिः
महार्घमूल्यानीतिकृत्वा ऐहिकामुष्मिकापायल्यालामे सति न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यानि पुनरेवंभूतानि अजिनधीलाझा.)
निष्पनानि 'प्रावरणीयानि' वस्त्राणि जानीयात, तद्यथा-'उद्दाणि वत्ति उद्रा:-सिन्धुविषये मत्स्यास्तत्सूक्ष्मचर्म.८०८॥ निष्पन्नानि उद्राणि 'पेसाणि'त्ति सिन्धुविषय एव सूक्ष्मचर्मणः पशवस्तच्चर्मनिष्पन्नानीति पेसलाणि'त्ति तच्चम
सूक्ष्मपक्ष्मनिष्पन्नानि कृष्णनीलगौरमृगाजिनानि-प्रतीतानि 'कनकानि च' इति कनकरसच्छुरितानि, तथा कनकस्येव कान्तिर्येषां तानि कनककान्तीनि तथा कृतकनकरसपट्टानि कनकपट्टानि एवं 'कनकखचितानि' कनकरसस्तबकाश्चि.
तानि कनकस्पृष्टानि तथा व्याघ्रचर्माणि एवं 'वग्याणि'त्ति व्याघ्रचर्मविचित्रितानि 'आभरणानि' आभरणप्रधानानि * 'आभरणविचित्राणि' गिरिविडकादिविभूषितानि अन्यानि वा तथाप्रकाराण्यजिनप्रावरणानि लामे सति न प्रतिगृह्णीयादिति ॥ साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याह
इच्चेइयाई आयतणाई उवाइकम्म अह भिक्खू जाणिज्जा 'चरहिं पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा,-से भिक्खू वा २ उद्देसिय वत्थं जाइजा, तंजहा-जंगियं वा जाव तुलकर्ड वा, तहप्पगारं वत्थं सयं वा णं जाइज्जा, परो वाणं देजा, फासुयं एसणियं लाभे संते पडिग्गाहिज्जा, पढमा पडिमा १। अहावरा दुच्चा
O COC#