________________
श्रीआचा
राङ्गवृत्तिः
शीलाङ्का.)
॥ ७१६ ॥
स्थान परित्यागेन यथाऽवस्थितमेव न यादिति शेषं सुगमम् ॥ तथा
भिक्खागा नामेगे एवमाहंसु-समाणे वा वसमाणे था गामाणुगामं दृइजमाणे वा मन्नं भोग्रणजायं लभित्ता से य भिक्खू गिलाह से हंदह णं तस्स आहरह, से य भिक्खु नो भुञ्जिज्जा आहारिजा, से णं नो खल मे अंतराए आहरिस्सामि, इच्चेयाई आयतणाई' उवाइकम्म ॥ सू० ६१ ॥
'भिक्षादा: ' साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान् प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमृचुः-- एतन्मनोज्ञमाहारजातं गृह्णीत यूयं ग्लानाय नयत, स चेन्न भुङ्क्ते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् 'आहरेत्' आनयेत्, स चैवमुक्तः सन्नेवं वदेद् -- यथाऽन्तराय मन्तरेणा हरिष्यामीति प्रतिज्ञयाऽऽहारमादाय ग्खानान्तिकं गत्वा प्राक्तनान् भक्तादिरूक्षादिदोषानुद्घाटय ग्लानायादत्त्वा स्वत एव लौल्याद्युक्त्वा ततस्तस्य साधोनिवेदयति, यथा मम शूलं वैयावृत्य कालापर्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद् ग्लानभक्तं गृहीत्वा नायात इत्यादि मातृ[सं] स्थानं संस्पृशेत्, एतदेव दर्शयति- इत्येतानि - पूर्वोक्तान्यायतनानि - कर्मोपादानस्थानानि 'उपातिक्रम्य' सम्यक परिहृत्य मातृस्थान परिहारेण ग्लानाय वा दद्याद्दात्साधुसमीपं वाऽऽहरेदिति ॥ पिण्डाधिकार एव सप्तपिण्डेषणा अधिकृत्य सूत्रमाह
अह भिक्खू जाणिजा सत्त पिंडेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा - असंसट्ठे हत्थे असंसट्ठे मत्ते, तहृप्पगारेण असंसण हत्थेण वा मत्तेण वा
******
श्रुत• २ चूलिका १ पिण्डै० १ उद्द े शका ११
॥ ७१६ ।।