SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ भीआचाराजवृत्तिः श्रीलावा.) ७०४॥ ܀ र्थमाह-केवली व याकर्मोपादानमेतत् , किमिति ?, यतः पूर्वमेवैतत् 'प्रत्युपेक्षेत' पर्यालोचयेत् , तथा 'एतस्य' भिक्षोः । कृते ‘परः' गृहस्थोऽशनाद्यर्थम् 'उपकुर्यात्' ढौकये दुपकरण जातम् , 'उचक्ख डेज'ति तदशनादि पचेद्वेति, 'अथ' श्रुतस्क०२ चूलिका०१ अनन्तरं भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादि, यथा-नो तथाप्रकागणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव-मिक्षाकालादारत पिण्डैष.. एव भक्ताद्यर्थ प्रविशेद्वा निष्क्रामेद्वेति । यद्विधेयं तद्दर्शयति- ‘से तमादायेति 'सः' साधुः 'एतत्' स्वजनकुलम् | 'आदाय' ज्ञात्वा केनचित्स्वजनेन।ज्ञात एवैकान्तमपक्रामेद्, अपकम्य च स्वजनाधनापातेऽनालोके च तिष्ठेत् , स च । तत्र स्वजनसम्बद्धग्रामादौ 'कालेन' मिक्षाऽवसरेणानुप्रविशेत् , अनुप्रविश्य च 'इतरेतरेभ्यः कुलेभ्यः स्वजनरहितेभ्यः एसियंति एषणीयम्-उद्गमादिदोषरहित 'वेसियति वेषमात्रादवाप्तमुत्पादनादिदोषरहितं. 'पिण्डपात', भिवाम् al एषित्वा' अन्विष्य एवंभूतं ग्रासैषणादोषरहितमाहारमाहारयेदिति । ते चामी उत्पादनादोषाः, तद्यथा-"धाई दुइ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा.६ य । कोहे ७ माणे ८ माया ९ लोभे १० य हवन्ति । इस एए |.१ ॥ पुविपच्छासंथव ११ विज्जा १२ मंते १३ अ चुण्ण १४ जोगे १५ य । उप्पायणाय । दोसा सोलसमे मूलकम्मे य १६ ॥॥" तत्राशनाद्यर्थ . दातुरपत्योपकारे वर्तत इति धात्रीपिण्डः १, तथा कार्यसङ्घट्टनाय दौत्यं विधत्ते इति दूतीपिण्डः २, निमित्तम्-अङ्गुष्ठप्रश्नादि तदवाप्तो निमित्तपिण्डः ३, तथा जात्याद्याजीवनादवाप्त आजीविकापिण्डः ४, दातुर्यस्मिन् भक्तिस्तस्प्रशंसयाऽबाप्तो वणीमगपिण्डः ५, सूक्ष्मेतरचिकित्सया. ॥७०४॥ वाप्तश्चिकित्सापिण्डः ६, एवं क्रोधमानमायालोभैरवाप्तः क्रोधादिपिण्डः १०, भिक्षादानात्पूर्व पश्चाद्वा दातुः 'कर्णायते . ... . 22..... ... . ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy