SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सरडुयं वा (अंबसरडय' वा अंधाडसरडुयं वा) कविसरडुप वा दाखिमसरडय वा बिल्लसरडुय वा अन्नयरं वा तहप्पगारं सरडयजाय आमं असत्थपरिणय अफासुय जाव नो पडिगाहिजा से भिक्ख वा जाव से जं पुण मंथुजायं जाणिज्जा, तंजहाउ'परमंथु' चा नग्गोहमथु वा पिलुखुमंथु वा आसोत्थमंथु वा अन्नयरं वा तहप्पगारं वा मंथुजाय आमयं दुस्वकं साणुषीय अफासु जाव नो पडिगोहिना ६ ॥सू० ४५॥ सुगम 'सालुकम्' इति कन्दको जलजः, 'बिरालियं' इति कन्द एव स्थलजः, 'सासवणालिअन्ति सर्पपकन्दन्य इति ॥ किश्व-पिप्पलीमरिचे-प्रतीते 'शृङ्गाबरम् आद्रेक तथाप्रकारमामलकादि आमम्-अशस्त्रोपहर्त न प्रतिगृहणीयादिति । सुगम, नवरं पलम्बजातमिति फलसामान्यं झिल्झिरी-वली पलाशः सुरभिः-शतरिति । गतार्थ, नवरम् 'आसोहे'त्ति अश्वत्थः 'पिलखति पिप्परी णिपूरो-नन्दीवृक्षः॥ पुनरपि फलविशेषमधिकृत्याहसुगम, नवरं 'सरडुअं वेति अबद्धास्थिफलं, तदेव विशिष्यते कपित्थादिमिरिति । स्पष्टं, नवरं 'मंथुन्ति चूर्ण: 'दुरुक्कं ति ईषत्पिष्टं 'साणबीयन्ति अविध्वस्तयोनिवीजमिति । से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा आमडागं वा पूइपिन्नागं वा महुँ वा मज वा सपि वा खोल वा पुराणगं वा इत्थ पाणा अणुप्पसूयाइ'जायाई संवुड्डाई अव्वुक्कताई अपरिणया इत्थ पाणा अविडत्था नो पडिगाहिज्जा ॥ सू० ४६ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy