SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ४९॥ समिक्षभिक्षार्थ प्रवेष्टुकामो यानि पुनरेवंभृतानि कुलानि जानीयात्तेषु प्रविशेदिति सम्बन्धः, तद्यथा--उग्रा--आरमिकाः, भोगा--राय: पूज्यस्थानीयाः, राजन्या:--सखिस्थानीयाः, क्षत्रिया-राष्ट्रकूटादयः, इच्वाकवः - ऋषमस्वामि-15 वंशिकाः, हरिवंशा:--हरिवंशजाः अरिष्टनेमिवंशस्थानीयाः, 'एसित्ति गोष्ठाः, वैश्या- वणिजः, गण्डको-नापितः, यो हि ग्राम उद्घोषयति, कोट्टागा:--काष्ठतक्षका वर्द्धकिन इत्यर्थः, बोकशालिया:--तन्तुवायाः, कियन्तो वा वक्ष्यन्ते इत्युपसंहरति--अन्यतरेषु वा तथाप्रकारेष्वजुगुप्सितेषु कुलेषु, नानादेशविनेयसुखप्रतिपत्त्यर्थं पर्यायान्तरेण दर्शयति--अगह्य षु, यदिवा जुगुप्सितानि चर्मकारकुलादीनि गाणि-दास्यादिकुलानि तद्विपर्ययभूतेषु कुलेषु लभ्यमानमाहारादिकं प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ तथा से भिक्ख वा २ जाव समाणे से जं पुण जाणिज्जा-असणं वा ४ समवाएसु वा पिंड नियरेसु वा इदमहेसु वा खंदमहेसु वा एवं रुद्दमहेसु वा मुगुदमहेसु वा भूयमहेसु वा जखमहेसु वा नागमहेसुवाथूभमहेसुवा चेइयमहेसु वा रुक्खमहेसुवा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तलागमहेसु वा दहमहेसु वा नइमहेसु वा सरमहेसु वा सागरमहेसु वा आगरमहेसु वा अन्नयरेसु वा तइप्पगारेसु विरूवरूवेषु महामहेसु वहमाणेसु बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं जाव संनिहिसंनिचयाओ वा परिएसिज्जमाणे पेहाए तहप्पगारं ६४९॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy