________________
॥ ४४१॥
सर्वज्ञा, मिथ्या न ब्रवते कचित् । यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम ॥१॥" इत्यादि ।। सा पुनर्विचिकित्सा प्रविजिषोर्भवत्यागमापरिकम्मितमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह
सद्धिस्स णं समणनस्स संपवयमाणस्स समियंति मन्नमाणस्स एगया समिया होई १, समियंति मन्नमाणस्स एगया असमिया होइ २, असमियंति मन्नमाणस्स एगया समिया होइ ३, असमियंति मन्नमाणस्स एगया असमिया होड ४, समियंनि मन्नमाणस्स समिया वा असमिया वा समिआ होइ उवेहाए ५, असमियंति मन्त्रमाणस्स समिया वा असमिया वा असमिया होइ उहाए ६, उचेहमाणो अणवेहमाणं व्याउहाहि समियाए, इच्चेवं तत्थ संधी शोसिओ भवइ, से उहियस्स ठियस्स गई
समणपासह, इत्थवि बालभावे अप्पाणं नो उवदंसिज्जा ॥ सू० १६३ ॥ श्रद्धा-धर्मेच्छा सा विद्यते यस्यासौ श्रद्धावांस्तस्य 'समनुज्ञस्य' संविग्नविहारिभिर्भावितस्य संविग्नादिभिर्वा गुणः प्रवज्याहस्य 'संप्रव्रजतः सम्यक्प्रव्रज्यामभ्युपगच्छतो विचिकित्सा-शङ्का भवेत् , तत्रैतस्य सम्यग्जीवादिपदार्थावधारणाशक्तस्येदमुपदेष्टं, तथा-तदेव सत्यं निःशङ्क यज्जिनः प्रवेदितमिति, तदेवं प्रव्रज्यावसरे तदेव निःशङक यज्जिनः प्रवेदितमित्येवं यथोपदेशं प्रवर्त्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्न्यूनता तदभावो वा स्यादित्येवंरूपां विचित्रपरिणामता दर्शयितुमाह-तस्य श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव निःशङक
॥४४१.