SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीरत्नशिखचरितम् उपदेशपदा जाओ रइसेणाए पेमनिबंधणं । परितुद्रा कुट्टणीवि परं न किचि वियरइत्ति संदिद्धधणासाए जाइयं तीए किंपिअंगभामहाग्रथः गोचियं । तओ भारतुलाइ व लोहग्गला वराई न एस थावदाणेण णमिहित्ति कलिऊण चित्ते विहिणा सुमरिओ ण चिंतामणो । तप्पभावेण दिन्नं से महामोल्लं वत्थाहरणं । तुट्ठा कुट्टणी तहावि लोहदोसेण पुणो पुणो जाएइ सुमित्तोवि पयच्छइ । अण्णया विम्हियाए चिंतियमणाए-णूणमत्थि एयस्स चितारयणं परिग्गहे, कहमन्नहा एरिसदाणसत्ती, ता ॥८३०॥ गिण्हामि तयंति । ताहे ण्हाणोवविट्ठस्स तस्स कुप्पासखल्लयाओ गहिओ तीए महामणी । पुणो किंपि जाइएण निहालियमणेण क्खल्लयं । अपेच्छंतेण य पारद्धा गवसणा। तओ भणिओ कुट्टणीए-- पजतं तुह दाणेण, मा मम परियणम भक्खाणेण दुम्महिसि । ततेा णूणमणाए गहिओ, कहमन्नहा सिद्धपओयणब्व निद्दक्खिन्न मुल्लवइ एसत्ति संभाविय सामरिसो निग्गओ मंदिराओ लज्जाए रायाणमवि विन्नविउमणिच्छंतो पत्थिओ देसंतरं । चितइ य--"धी अन्नाणं हय कुट्टणीय लोहज्जराभिभूयाए । जम्मग्गिएवि दिन्ने सुहोदए. वट्टिया तण्हा ॥१॥ असमिक्खियतत्ताए वीसासदोहदिन्नभावाए । अयं न केवल चिय च्छलिओ अप्पावि पावाए ॥२। जं अमुणियविहिमतेा संताधि मणी मणिच्छियं तीसे । थेवंपि न वियरिस्सइ णूणं सामण्णसेलेोब्ध ॥३।। को होज्ज सा पयारो जेणाहं तीए विप्पियं काउं । दंसियनियमाहप्पो तं वररयणं गहिस्सामि ॥४॥ उवयारं उवयारीण वेरणिज्जायणं च वेरोणं । काउं जो न समत्थो धिरत्थु पुरिसत्तणं तस्स ॥॥" इय विविहवियप्पकल्लोलाउलहियओ परिब्भमतो व इयावि विचितपासायपंतिदंतुरियं नंदणवणाणुगारिभवणुज्जाणमंडियं पवरपायारवलयालिंगियमेगं नयरं अइरमणीयमजणसंचरं चत्ति सविम्हओ पविट्ठो नयरब्भतरं । श॥८३०।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy