________________
।।७९५
- अह चिंतेइ कुमारो किमेस असुरो सुरो व खयरो वा । हाजा अम्हं विम्हयमेवं काउ गओ सहसा ॥२२१।। नरवइणो
मणिवइणो सेोवि य पासे गओ निवेएइ । वृत्तंतमपरिसेसं सविसेसं देवसेणस्स ॥२२२॥ आणत्तो तेण तओ विचित्तमाओ त्ति नाम पाइको । जह भद्द ! देवसेणं आणेसु लहुं इहं णयरे ॥२२३॥ जं आणवेइ देवो तं काहामित्ति मन्निऊणं सो। तढाणा अवसरिओ ओयरिओ गिरिसिरोहितो ।।२२४। तम्णि समयम्मि कुमारो तीए उम्माहिओ गिहम्मि रई । अलहंता संपत्तो उजाणे णंदणभिहाणे ॥२२५॥ जयकुंजरखंधगओ उजाणं सव्वओवि जा नियइ । फलफुल्लसमाउलमाउलेण मणसा तओ हत्थी ॥२२६।। अई बहलदलावलिसालियम्मि एगम्मि चंदणतरूण । गहणम्मि संपविट्ठो तग्गंधुग्गारलुद्धमणो ।।२२७।। अइसकडत्तणाओ न परिवारो पविटुओ तत्थ । किंतु परिक्खित्तं तक्खणेण तं सव्वओ तेण ॥२२८।। एत्थंतरम्मि सो चित्तमायनामा विउव्विय सरीरं । गयणंगणग्गलग्गं ताडतरुदीहभुयजुयलं ॥२२९।। कुंजरखंधाओ महंधयारमुप्पाइउं तमुक्खिवइ । नेइ य खणेण मणिकंडलस्स नयरस्स उजाणे ॥२३०॥ णायमणेण जहा हं केणावि कओवि कारणवसाओ । अवहरिओ तो इह कि करेमि अहवा निहालेमि ||२३१।। एत्थं ठिओवि परिणाममस्स विहियस्स इइ वियकता । जा चिट्ठइ ता राया विनायतदागमा सहसा ।।२३२॥ पञ्चुग्गमणनिमित्तं सपरिवारो X ॥७९ ।। महाविभूईए । तूररवपूरियंबरकुहरो नयराओ नीहरिओ ॥२३३।। पत्तो तयंतिए देवकुमरसरिसं तयं निहालेंतो ।मन्नइ नियनयणाणं सहलं विहिणोवि निम्माणं ॥२३४।। अब्भट्रिओ य तेणावि सायरं पणमिओ य सप्पणयं । आभासिओ सुबहुयं (तत्थ) तहा राइणा एसो ॥२३५॥ नीओ णियम्मि गेहे जणगेणव गरुयगउरवसणाहं । उवयरिओ सयणा