________________
॥६९शा
दुरिछोलि ॥३०६॥ तुम्हाणंपि अणत्थो एयाण वसेण एरिसो जाओ। अच्चंतहिययदाही नरयदुहाओवि अहिगयरो ॥३०७॥ एत्थ न जुत्तं मरणं धम्म पडिवजऽवजदुहहरण । अन्नं न अत्थि सरणं अवस्समाणाण भवसरणं ॥३०८॥ आयन्निऊण एवं भणियं रन्ना सुहावही धम्मो। परमच्चंतदुहत्तो सकेमि ख णणं जीवे ॥३०९।। ता आयरामि पत्थूयमत्थं कालोचियं परभवस्स । जं जोग्गं पत्थयणं कयप्पसाया तयं देह ॥३१०।। भणियं गुरुणा दुक्खस्स चेववुड्डी | पूणारद्धा । सुण एगं अक्खाणगमिहि वुचंतयं मए राय ! जह आसि गंगतीरे विप्पो कविलात्ति जामेण ॥३१॥
सो सोयपिसायवसीकयलओ सोत्तियत्तणं होइ । कइयाइ सोयचिंतासंकडपडिओ विचितेइ ॥३१२॥ अग्गाहारे किल एत्थ सवओ संचरंतमायंगे । रच्छालुलंतजरचम्मचीरनियरे सुई, नत्थि ॥३१३॥ नरसारमेयजंबुयमजाराईण कायमुच्चारा । वासजलवासवूढा णईतलाईसु निवडंति ॥३१४॥ ता जइ कहिंचि माणुसपसुरहिए जलहिमज्झदीवम्मि। कीरइ वासो ता सोयसंभवो नन्नहा मन्ने ॥३१५॥ पुच्छंतस्स पइदिणं कहियं निजामएण केणावि । पंहुच्छुभरियमरुयं दीवमहं दळुमायाओ ॥३१६।। सोऊण तस्स वयणं महानिहाणंव दट्ठमूससिओ। पभणइ कहंपि भद्दय ! णेह मम सव्वहा तत्थ ॥३१७॥ बोहिजंतो पंडियजणेण सयणेहिं तह निरुब्भंतो। कूडाभिमाणणडिओ चलिओ निजामएण NI समं ॥३१८॥ पत्तो य नीरनिहिणी संसारस्सव अणोरपारस्स। मज्झे आसासकरं माणुसजम्मंव तं दीवं ॥३१९।। विसएव्व महुरसाए तहि य दट्ठण उच्छुणो वरओ । मोत्तुं पोयं धम्मव पाविय सो ठिओ मुइओ ॥३२०॥ तडखणियविवरगोदगवसविहियतिसंझसोयववहारो । भक्खंतो उच्छुदले गमेउमह कालमारद्धो ॥३२१॥ नवरमइउच्छृभक्खण