________________
गाथा
।
॥१९॥
विषय
पृष्ठ वकसङ्ख्या, धर्मरत्नप्राप्तियोग्यता,
पूर्वोक्तदष्टान्ते स्थिीरीभतनपस्वरूपादि ७५६ ९२०-२१ अधिकारिपरत्व उपदेशसाफल्यम् । ७५९ ९२२-३१ इह-तैलपात्रधारकज्ञातम्
७६. ९३२-३३ अप्रमादसारतायां पात्राभेदे जिनोपदे
शापि नानारूप: स्वकर्मगौरवत्व परित्यज्यय जिनोपदेशस्य दुष्करत्वादिदोषोद्भावनेनस्वस्याराधकत्वं प्रख्यापयत आशातनादोषापत्तिः ७६५ जिनवचनदुष्करत्वदोषपरिहारस्तथाअप्रमत्ततामन्तरेण मोक्षसाधिकानान्याः काश्चित्पौरुषेयीशक्तय राधावेधा
हरणम् २ | ९४४-४५ प्रव्रज्याप्रतिपत्तिकालादारतोऽप्रमत्तत्वेन .
वर्धमानपरिणाम एव सिद्धिप्रदायकः . ७६८ ९४६-४८ - ब्राह्मणवणिग्राजदृष्टान्तद्वयी
गाथा बिषय ९४९-५१ धर्मानुष्ठानस्यान्यरूपेण-सतताभ्यास
विषयाभ्यास-भावाभ्यासयोगतस्वैविध्यम्
७७० ९५२-६९ १-सतताभ्यासे तात्त्विकरहस्यभरं कुरुचन्द्रनुपचरित्रम्
७७१ ९७०-८६ २–विषयाभ्यासे स्वोत्तरभववर्णनसंयुतं
सुरम्यं शुकाख्यानम् [प्रा० ३८३] ७७८ ९८८-९४ ३-भावाभ्यासे नरसुन्दरज्ञातम् ८०4 ९९५-९७ एतदनुष्ठानत्रयस्यैकत्वभावना तथा भव्यत्वादिसामग्रीत्वम्
८११ दैवपुरुषकारविषयसमाप्तिः ९९९-१००२ तथाभव्यत्वव्याख्या १००३-०११ स्वभाववादस्य प्रसक्तित्वम्, तत्स्वरूपं,
तत्र तथा भव्यत्वरूपतद्वादस्वीकारदोषश्च
९३५-४३
९९८
WW.
७६८
८१४