SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ गाथा ७३६-६० ॥१७॥ ८०३ ७६१-७१ ७७२-७६ .. विषय धर्माचरणमशठत्वेन श्रेयःपदम्-एत संवादि शङ्खकलावतीनिदर्शनम [प्रा० ४५१] एतच्चारित्रान्तरितप्रसङ्गानुपतिविषयस्यप्रदर्फनम्मूलकारेणैव कृतम् तदेवम्, यतनास्वरूपफलादि ६७० यतनाविषयकद्रव्यादिछपस्थानांगोचरातीतमितिविचारस्समाधिश्च ७०१ , द्रव्यक्षेत्रकालादिसङ्गतानुष्ठानम् ७०४ , उत्सर्गापवादलक्षणम् सर्वनयाभिमत त्वेन तात्विक स्वरूपञ्च ७०५ उपत्संर्गापवादरूपमनुष्ठानमप्याज्ञा युतमेव निर्वाणफलम् मुक्तिप्राप्तिपर्यवसानं शहनपस्योतरभववर्णनमुपसंहारश्च ७०८ गाथा विषय पृष्ठ ७९९-८०२ सहिष्णावेपि ये कर्मगुरुका निष्कारणं निषिद्धसेवनं कुर्वन्ति तेषामपायस्तथा कारणप्रतिसेवायां शुद्धभावत्वेन मोक्ष 'हेतुत्वादिसहष्टान्तोपदर्शनम् ३-०६ . स्तेनकज्ञातम् । ७१२ ८०७ निर्वाणलाभाहकालविरहे सति काल विलम्बेनापि सिद्धिः भावविशिष्टत्वात् ७१३ ८०८-०९ दुष्षमाकालेपि यावद्दुष्प्रसभसूरि पर्यन्तं यथासामर्थ्यमाज्ञापालनपराणां चारित्रम् ८१० आज्ञाबाह्यानां तु तीर्थकरविहार कालेपि संयमाभावः ८११ यदृच्छाप्रवर्तकानां दृष्टान्तीकृत्य नासम जसे प्रवर्तन कार्यम् ८१२-१४ आचरणालक्षणं प्रमाणत्वञ्च ७७७-८० का ७८१-८४ ॥१७॥ ६७८५-८७ ७०७. ४८-९८
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy