________________
गाथा ७३६-६०
॥१७॥
८०३
७६१-७१ ७७२-७६
.. विषय धर्माचरणमशठत्वेन श्रेयःपदम्-एत
संवादि शङ्खकलावतीनिदर्शनम [प्रा० ४५१] एतच्चारित्रान्तरितप्रसङ्गानुपतिविषयस्यप्रदर्फनम्मूलकारेणैव कृतम् तदेवम्, यतनास्वरूपफलादि
६७० यतनाविषयकद्रव्यादिछपस्थानांगोचरातीतमितिविचारस्समाधिश्च ७०१ , द्रव्यक्षेत्रकालादिसङ्गतानुष्ठानम् ७०४ , उत्सर्गापवादलक्षणम् सर्वनयाभिमत
त्वेन तात्विक स्वरूपञ्च ७०५ उपत्संर्गापवादरूपमनुष्ठानमप्याज्ञा
युतमेव निर्वाणफलम् मुक्तिप्राप्तिपर्यवसानं शहनपस्योतरभववर्णनमुपसंहारश्च
७०८
गाथा विषय
पृष्ठ ७९९-८०२ सहिष्णावेपि ये कर्मगुरुका निष्कारणं
निषिद्धसेवनं कुर्वन्ति तेषामपायस्तथा कारणप्रतिसेवायां शुद्धभावत्वेन मोक्ष
'हेतुत्वादिसहष्टान्तोपदर्शनम् ३-०६ . स्तेनकज्ञातम् ।
७१२ ८०७ निर्वाणलाभाहकालविरहे सति काल
विलम्बेनापि सिद्धिः भावविशिष्टत्वात् ७१३ ८०८-०९ दुष्षमाकालेपि यावद्दुष्प्रसभसूरि
पर्यन्तं यथासामर्थ्यमाज्ञापालनपराणां
चारित्रम् ८१०
आज्ञाबाह्यानां तु तीर्थकरविहार
कालेपि संयमाभावः ८११ यदृच्छाप्रवर्तकानां दृष्टान्तीकृत्य नासम
जसे प्रवर्तन कार्यम् ८१२-१४ आचरणालक्षणं प्रमाणत्वञ्च
७७७-८० का ७८१-८४
॥१७॥
६७८५-८७
७०७.
४८-९८