________________
- गाथा ४२१-२८
४७५
॥१३॥
४३०-३३
४३४-३६ R४३७-३९
विषय
पृष्ठ (३) शीतलविहारिदेवस्य ४५९ अतिचारादियुक्तत्वेपि संशुद्धमार्गनिरतानन्तमहासत्वानां सिद्धिप्ताप्तित्वप्रद०४६२ औषधज्ञतास्योपनयादि व्यवहारनिश्चय
नयपूर्वम् ग्रन्थिभेदे-परीत्तसंसारित्वपर्ययत्वादि ४६५ वस्तुनिष्पत्ती वैद्यकशास्त्रदृष्टान्तपूर्वककालाकालहेत्वहेतुत्वादि
४६८ मिथ्याक्टेविपर्यासत्वान्नतात्त्विकबोधविपुलसौख्यादि
४७० युक्त्यनुगतं मिथ्यादृष्टेरज्ञानत्वप्रदर्शनम् ४७२ सम्यग्ज्ञानस्वरूपं फलादि च स्वधेयस्साधकानाम्
४७४ परिणतमतिमतांयोनिमित्तं स्वसाम
र्यक्षेत्रकालादिसमालोचपूर्वकसत्प्रवृत्तिः कार्या
गाथा विषय ४५० मुमुक्षूणां क्षणमपि निरभिग्रहत्वेनावस्था
नानुचितम् ४५१-५२ अभिग्रहणपालनस्वरूपम् ४५३-५६ जीर्ण-अभिनवश्रेष्ठिनोश्चरित्रव० ४७५ ४५७-६५ अभिग्रहमाहात्म्ये यमुनराजज्ञातम् । ४६६-७० · कृतेपराधपि पश्चात्तापादिप्रतिकारत्वे
नादुष्टत्वादिलाभसामोपदर्शनम्
सयौक्तिकम् ४७१-७६ कर्मबन्धस्थित्यादिहेतुकयोगकपायाणां
शुभभावत्वापादेन सोपपत्तिकं कर्म
नाशस्यक्षिप्रत्वप्र० ४७७-७९ भावतोऽन्धानन्धविभागः ४८०-८४ अभिग्रहप्रस्तावे आराधकविराधकभाव
तो वणिकपुत्रयोरुदाहरणम् ४८५-९७ सङ्क्लेशयुक्तानां तपः-सूत्रविनय-पूजा
दि नत्राणहेतु इत्यत्रोदाहरणचतुष्टयी ४८९
४४०-४४
४४५-४७
४४८
४९-५०