________________
अणुव्रतपालनोदाहरभावना
उपदेशपाउवेलतो बहसो सगग्गयं विरसमारसंतो य । हा दुमिणं पावं जाओ छट्टम्मि पडिसेहो ॥५९५।।४६।। महाग्रंथ
एसो य मए गहिओ पायं धम्मो तओ य ते आह । पालेज्जसि जत्तेण पेच्छामो तह य तं वइणि ॥५९६॥४७ गमणं चिइवंदण गणिणिसाहणं तीए उचियपडिवत्ती। दंसण तोसो धम्मकह पुच्छणा कहणमेवं च ॥५९७॥४८॥
आसी पुरं सिरिउरं जं रेहइ सिरिउरव भुवणस्स । उत्तुंगधवलपागारसिहरपरिचुंबियनहग्गं ॥१॥ सुविभत्ततियच॥५३४॥
उक्कं सुविपंचियवित्तचच्चरसमूह। सुविसड्डहट्टमग्गं सुपयट्टवणिजविच्छ९ ॥२॥ तत्थ य पुवाभासित्तपरोवयारदक्खिन्नसञ्चचरणट्ठो । सुकयण्णुयत्तसद्धम्मकम्मजुत्तो पुरिसवग्गा ॥३।। रूवविणिज्जियसुरसुंदरीओ मणहरसुवेसलडहाओ। सोहग्गसंजुयाओ सुसीलकलियाओ नारीओ ॥४॥ राया पियंकरोनाम रम्मरामाभिरामसव्वंगा । होत्था तत्थ पसत्थायरणवसोवजियसलाहो ।।५।। नवकमलमुही नवहरिणलोयणा नवससंकसुइसीला । नवनवयरगुणलाभम्मि उज्जुया सुंदरी नाम ॥६॥ सव्वंतेउरसारा अहेसि उवहसियसुरवहूरूवा । णरवइणो तस्स पिया पियामहस्सेव सावित्ती ॥७॥ सेट्ठी नंदणनामो सजणजणजणियमाणसाणंदो। अइपाढविभवविसओ उवहसियकुबेरधणकोसो ॥८॥ भजा सुजायलज्जामंदिरमाणंदनिभ्भरमणेण । सज्जणजणेण संगिजमाणसीला रई नाम ॥९।। जाया सुया सुलक्खणदेहा तेसिंच सिरिमई नाम । सा वालकालओ चिय एगग्गमणा जिणमयम्मि ।।१०॥ पढइ नवाई सुयाइं पढियाण वियारमायरइ निन्छ । जहसत्ती कुणइ वियारियाई भवभमणनिस्विन्ना ॥११॥ गुणिलोगसंगईए तूसइ रूसइ पराववाएसु । भूसइ सीलालंकारजोगओ नियकुलं निच्चं ॥१२॥ तीए पुरोहियसुया सोमा नामेण पियसही आसि । कालेण पीइवुड्डी अलंघणिज्जा समुप्पण्णा ॥१३॥
॥५३४॥