________________
अणुव्रतपालनोदाहररणभावना
उपदेशपदः
आगमण रायदंसणमाणीयं किंति गोव्वरो देव ! । उस्सुक्कं तुह भंडं पसाय हसणं पवेसणया ॥५६७॥१८॥ .. महाग्रंथः
अग्गीजालण रयणा विक्कय परिभोग लोगपूजतं । तहणिच्छयओ पत्तं एएणं भव्वसत्तेणं ।।५६८।।१९।। पट्टगसरिसी आणा एमाइ इहंपि जोइयव्वं तु । णीसेसं णियबुद्धीए जाणएणं जहाविसयं ॥५६९॥२०॥
एरिसयाणं धम्मो दायब्बो परहिउज्जएणेह । अप्पंभरित्तमिहरा तमणुचियं ईसराणंव ॥५७०॥२१॥ ॥५३२॥ णीया वइणिसमीवं पडिस्सयं साहिऊण वृत्तंतं । तत्थवि पवित्तिणीए जहाविहिं चेव दित्ति ॥५७शा२२।।
बाणाइमेयभिण्णो कहिओं धम्मो चउन्विहा तीए । कम्मोवसमेण तहा सोमाण परिणओ चेव ॥५७२।।२३।। विहिणाणुव्वयगहणं पालणमप्पत्तियं गुरुजणस्स । छड्डेह इमं धम्मं गुरुमूले तेसि तहिं णयणं ॥५७३॥२४॥ कुशलाए चितियमिणं संमुहवयणं गुरूण न हु जुत्तं । तत्थवि पवित्तिणीदसणेणमेयाणावि य बोही । ५७४।।२५।। गच्छंतेहि य दिटुं वणिय गिहे वइससं महाघोरं । हिंसाअणिवित्तीए वियंभियं कुलविणासकरं ।।५७५। २६।। दुस्सीलगारि भियगे लग्गा सुयघायणंति संगारो। पेसण सुएण तग्घायणं तओ केवलागमणं ॥५७६ ।२७।।
तोएवि तस्स वहणं सिलाए वहुयाए तीए असिएणं । धूयाए णिव्वेओ हा कि एयंति बोलो य ।।५७७॥२८।। X लोगमिलम्मि वयणं तएवि किण्णेस घाइया साह । हिंसाए नियत्ता हं एयऽणिवित्ती अहो पावा ।।५७८॥२९॥
तोए भणिया य गुरू मएवि एगं वयं इमं गहियं । ता कि मोत्तव्वमिणं, ते आहु ण अच्छउ इमंति ॥५७९॥३०॥ एवं विणट्ठवहणो मंदो भियगेण सुठु पडियरिओ। धूयादाया वणिओ जीवगभिणहि विष्णेओ ॥५८०॥३१॥ .