SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यकथानकम्। श्रीजैन कथासंग्रहः ॥१९॥ सुवर्णमादाय प्रययौ द्वारसीमनि । वित्ताधिष्ठायकैर्देवै रुद्धास्ते भाग्यवर्जिताः ॥ २३० ॥ व्यावृत्तास्ते पुनर्धन्यं गर्व मुक्त्वा बभाषिरे । त्वदीयं भाग्यमस्माभिईष्टं पुण्यविवर्जितैः ॥ २३१ ।। मुधा हि मत्सरं चक्रे धनाढ्येन त्वया सह। समस्तैर्भुज्यते जीवैः कृतं कर्म शुभाशुभम् ॥ २३२॥ धन्येन सत्कृताः सर्वे बान्धवा व्यसनार्दिताः । सुखेन तत्र कुर्वन्ति देवपूजादिकाः क्रियाः ॥ २३३ ।। अथाऽऽययौ पुरे तत्र चतुर्ज्ञानी क्षमानिधिः । धर्मघोषाभिधः सूरिः शिष्यपञ्चशतीयुतः ॥ २३४ ॥ तमायातं तदाकर्ण्य धन्यो भ्रातृभिरावृतः । वन्दितुं प्रययौ भक्त्या नत्वा स्थानमुपाविशत् ।। २३५ ॥ स मुनिर्देशनां चक्रे शिवसौख्यप्रदायिनीम्। देशनान्तेऽथ धन्येन विज्ञप्तं बोधहेतवे॥२३६ ॥ भगवन् ! कर्मणा केन भ्रातरोऽमी ममाग्रजाः । निर्धना व्यवसायेऽपि कृते त्वेषां धनं न हि ॥ २३७ ॥ सूरीन्द्रः प्राह भो भव्याः ! कथ्यमानं निशम्यताम् । एतैः पूर्वभवे दानं दत्तं भूरितरं किल ।। २३८ ॥ तथाहि-कापि ग्रामे पुराऽभूवन् सस्नेहा प्रातरत्रायः । दारिधं नात्यजत्तेषां प्रीत्येव सदनं पुनः ।। २३९ ।। त्रयोऽपि नित्यं कष्टेन काष्ठान्यानीय काननात् । चतुःपचे च विक्रीय कुटुम्बं पोषयन्त्यमी॥ २४०॥ काष्ठार्थमन्यदा प्रापुरटी ते सशम्बलाः । मध्याहे तत्र ते भोक्तुमुपविष्टास्तरोस्तले ॥ २४१ ॥ मूर्त पुण्यमिव प्राप पापतापाम्बुदस्तदा । क्षमासारमुनिर्मासोपवासी पारणादिने ॥ २४२ ॥ तं विलोक्य प्रमोदेन सामुदायिकशम्बलम् । ॥१९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy