________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
पदाम्भोजसेवाहेवाकिनोऽभवन् ॥ ९॥ एवं षोडशभिर्भूपसहस्रः सेवितक्रमः । वासुदेव इव श्रीमान् कामदेवो व्यराजत ॥ १० ॥ सौभाग्यमञ्जरीकुक्षिसरस्यां राजहंसवत् । राजहंसकुमारोऽभूद् गुणानामेककास्पदम् ॥ ११ ॥ अन्यदा देहकार्याणि कृत्वालङ्कृतभूषितः । भेजे भद्रासनं भूप: सर्वऋद्धिसमन्वितः॥१२॥
इतश्च-राज-युवराज-महाराज-राजमन्त्रि-श्रेष्ठि-सार्थवाह-सेनापतिसहस्रसम्पूर्णायां सप्रभायां तस्यां सभायां जायमानेऽभने नाट्यादिरङ्गे, प्रवृत्तासु पौराणिकानां पूर्वपुरुषसङ्कथासु, निषाद्यमाने विपश्चितामप्रमादे शास्त्रसंवादे, विधीयमानेषु 'कारणिकै राज्यसारेषु व्यवहारेषु, सत्याप्यमानासु नियोगिभिलेखकादिचिन्तासु समानीतस्तत्र बालहारैरुदारसारशृङ्गारः श्रीराजहंसः कुमारः । तं च पञ्चवार्षिकं मरालबालमिव सकलभूपालोत्सङ्गकमलेषु सञ्चरन्तं निरीक्ष्य महामोहोन्मुह्यमाने मानसे चिन्तितवान्महीपतिः श्रीकामदेव:-अहो । कोऽयम् ? कस्य सुतः ? को वेत्ति ? कुतः समेत: ? क्व यास्यति ? ततः कोऽनेन सम्बन्धः ? केवलं वृथैवासौ सर्वस्नेहसम्बन्धः-एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ १॥ किञ्च-एगो मे सासओ अप्पा
५५५५NNARENERAL
॥५४॥
१परिक्षक