________________
॥श्रीनंदीवेज मुनिचरित्रं ॥
तीव्र तपस्तप्त्वा साधुवैयावृत्त्यैकहृदयोऽन्यदाऽनशनं विधाय स्थितः, तदा सान्तःपुरचकी तस्य बन्दनार्थ तत्र समागतःतस्य समृद्धिं दृच्छा स नंदिवेणर्षिनिजमनसि चमत्कृतः; तच्चरणयोवन्दनं कुवन्तीनां चक्रवर्तिराज्ञीनां सुकुमालमृदुकुन्तलस्पर्शानुभवतः स्वीभोगसुखान्यभिलषन्स मुनिरिति निदानं चकार, अचाहमागामिनि भवेऽनेन तपसा भूरिश्रीवल्लभो भूयासम्, अथैवं निदानयुतो मृत्वासी महाशुक्रदेवलोके देवोऽभूत, इतः सूर्यपुराभिषे नगरेंऽधकवृष्णेनूपस्य सुभद्राख्या राज्ञी बभूव, तस्याः समुद्रविजयः, अक्षोभ्यः, स्तिमितः, सागरः. हिमावान्, अचलः, धरणः पूरणः, अमिचंद्रशेति नवपुत्रा बभूवुः, ततः स नंदिवेणजीवदेवोऽपि देवलोकान्फ्युत्वा तस्या वसुदेवाभियो दशमो पुत्रो जातः, पूर्वभवबद्धनिदानप्रभावतस्तस्य सौभाग्यनामकर्मोदयेन द्वासप्ततिसहस्रमिता राज्योऽभवन्; ताभिः समं च स नानाप्रकारान् भोगविलासान् भुरुक्त स्म, विस्तराञ्च तत्सम्बन्धो वसुदेवहिण्डिनेमिचरित्रादिग्रन्थादवसेयः;
॥ इति श्रीद्वितीय दिवेणचरित्रं समाप्तम् ॥ औरस्तु ॥