SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ॥श्रीनंदीषण मुनिचरित्रं॥ • नंदिषेणमुनेः पावें ययौ; तावत् स नंदिवेणो मुनिर्विहृत्योपाश्रये समायात ईर्यापथिकी प्रतिक्रम्य, भक्तपानप्रत्याख्यानं पारयित्वा भोक्तुमुपविशन्नभूत, तदा स प्राघूर्णकः साधुः प्राह, भो नंदिषेणमुने! मया पूर्व श्रुतं, यत्त्वयाऽभिग्रहो गृहीतोऽस्ति यथा ग्लानादिसाधूनां वैयावृत्त्यं कृत्वैव मया भोक्तव्यं, परमद्य त्वं ग्लानसाधुवैयावृत्त्यमकृत्वैव कथं भोक्तुमुपविशसि ? तत् श्रुत्वा स नंदिषेणो मुनिरुत्थाय प्राह; भो साधो ! स ग्लानः साधुः क्वाऽस्ति ? प्रापूर्णकसाधुरवदत्, पुरादहिः स्थितोऽस्ति, स चाउतिसाररोगेण पीड्यते, किञ्च तस्य तृडपि बाधते, अतस्त्वं शुद्धं बहु जलं गृहीत्वा तत्रागच्छ, ततो निजाऽऽहारपात्राण्याच्छाद्य सनंदिषेणर्षिः प्रासुकंपानीयं विहतु जलपात्रं गृहीत्वा श्राद्धगृहेषु गतः, अथ यत्र यत्र श्राद्धगृहे स पानीयार्थ याति, तत्र तत्र स देवो निजशक्त्या तज्जलमशुद्धं करोति; तथाप्यनिर्विण्णोऽसौ बहुषु गृहेषु भ्रमन्नकस्मात् स्वलब्धिप्रभावेण तत्सुरशक्तिमपि विजित्य शुद्धं जलं प्राप, ततस्तेन प्राघूर्णकसाधुना समं स नंदिषेणर्षिर्बहिरुद्याने तस्य साधोः समीपे ययौ, अथ तं साधु तथाऽतिसाररोगपीडितं दृष्वाऽस्य वैयावृत्त्येनाहं कृतकृत्यो भविष्यामीति मत्वा तेन प्रासुकोदकेन स्वयं तस्यापानद्वारं क्षालयितुं प्रवृत्तः, एवं यथा यथा स नंदिषेणर्षिस्तं प्रक्षालयति, तथा तथा स साधुरतीवदुर्गन्धोपेतमतिसारं मुञ्चति, नंदिषेणो विचारयति, अरे ! अयं भाग्यवानपि साधुः स पानीयाथ या प्रासुकं पानीयं विशद बहुजलंगी ॥१३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy