________________
ॐ**-*-
दरण्णो वामाए देवीए पुत्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं ॥
आहारवक्कंतीए (ग्रं.७००) भववकंतीए सरीरवकंतीए कुच्छिसिगब्भत्ताए वर्कते ॥१५॥ पासे णं अरहा पुरिसादाणीए तिन्नाणोवगए आवि हुत्था, तंजहा-चइस्सामित्ति जाणइ, ॐ चयमाणे न जाणइ, चुएमित्ति जाणइ, तेणं चेव अभिलावेणं सुविणदंसणविहाणेणं सवंजाव-निअगं गिहं अणुपविट्ठा, जाव सुहंसुहेणं तं गन्भं परिवहइ ॥१५१ ॥ तेणं कालेणं है तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स दसमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदिआणं विइकंताणं पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया॥१५२॥ जं रयणि च णं पासे० जाए, सा रयणी बहुहिं देवेहिं ।
१ तं स्यपि च (क० कि०, क. सु.)
LOCTOCCASIOSLAMSAKS"
*-*--5
453