________________
कल्प० 1 इमे संवच्छरे काले गच्छइ, वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ बारसो ॥ ३७॥ इइ दीसइ ॥ १४७॥ (क० कि०, क० सु० १४८) ,
8 ॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था, तंजहाविसाहाहिं चुए चइत्ता गम्भं वकंते, विसाहाहिं जाए, विसाहाहिं मुंडे भवित्ता अगा राओ अणगारिअं पवइए, विसाहाहिं अणंते अणुत्तरे निवाघाए निरावरणे कसिणे । |पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने, विसाहाहिं परिनि ए॥१४९॥ तेणं कालेणं तेणं ।। 18 समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले,
तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं पाणयाओ कप्पाओ वीसंसागरोयमद्विइयाओ | अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए आससेणस्सा