________________
कल्प०
॥ २० ॥
पाढया सिद्धत्थस्स खत्तिअस्स कोडुंबिअपुरिसेहिं सद्दाविआ समाणा हट्टतुट्ठ जाव| हियया व्हाया कयबलिकम्मा कयकोउअमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई | पवराई परिहिआ अप्पमहग्घाभरणालंकियसरीरा सिद्धत्थयहरिआलिआकयमंगलमुद्दाणा सएहिं २ गेहेहिंतो निग्गच्छंति, निग्गच्छित्ता खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं जेणेव सिद्धत्थस्स रण्णो भवणवरवडिंसगपडिदुवारे, तेणेव उवागच्छंति, उवागच्छित्ता भवणवरवर्डिसगपडिदुवारे एगओ मिलंति, मिलित्ता जेणेव बाहिरिआ उवट्टाणसाला, जेणेव सिद्धत्थे खत्तिए, तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहिअं जाव कट्टु, सिद्धत्थं खत्तिअं जणं विजएणं वद्धाविंति ॥ ६७ ॥ तरणं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा वंदियपूई असक्कारिअसम्माणिआ समाणा पत्तेअं २ पुवन्नत्थेसु भद्दासणेसु
१ अचिअनंदिअमाणिअपूहुआ (क० कि० )
वारसो
॥ २० ॥