________________
**
HASSASXSXSSAS
रुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं अभितरिअं जवणिअं अंछावेइ, अंगावेत्ता । नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगुत्थयं सेअवत्थपञ्चुत्थअं सुमउअं अंगसुह-६) फरिसं विसिटुं तिसलाए खत्तिआणीए भद्दासणं रयावेइ ॥६३ ॥रयावित्ता कोडंबिअपु-11 रिसे सहावेइ, सदावेत्ता एवं वयासी॥६४॥-खिप्पामेव भी देवाणुप्पिआ ! अटुंगमहानि-12 मित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह ॥ तएणं ते कोडुंबिअ-2 पुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठ जाव-हियया, करयल जाव-पडिसुणंति है। ॥६५॥ पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता कुंडपुरं नगरं मझमझेणं जेणेव सुविणलक्खणपाढगाणं गेहाइं, तेणेव उवाग-2 च्छंति, उवागच्छित्ता सुविणलक्खणपाढए सहाविंति ॥६६॥तएणं ते सुविणलक्षण
१ कुंडग्गामं ( क० कि० क० सु०)
*