SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ * SANSACASSESAR ताणं सरणं गई पइट्ठा अप्पडिहयवरनाणदसणधराणं विअट्टछउमाणं, जिणाणं जावयाणं | तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सवण्णूणं सबदरिसीणं, सिवमयलमरुअमणंतमक्खयमवाबाहमपुणरावत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमो जिणाणं जि-12 यभयाणं ॥ नमुत्थुणं समणस्स भगवओ महावीरस्स आइगरस्स चरमतित्थयरस्स पुव-* तित्थयरनिद्दिद्वस्स जाव संपाविउकामस्स ॥ वंदामि णं भगवंतं तत्थगयं इहगए, पासइ - मे भगवं तत्थगए इहगयंति कटु समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्याभिमुहे सन्निसन्ने ॥ तएणं तस्स सक्कस्स देविंदस्स देवरन्नो अयमेआरूवे अन्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजिया ॥ १५॥ न खलु एवं भूअं, न एयं भवं, न एयं भविस्स, जं णं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासु १ असोऽपिकोन * *
SR No.600261
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages142
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy