SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ** RESEOSESSISSES वरिट्ररिटुंजणनिउणोवि(वचि)अमिसिमिसिंतमणिरयणमंडिआओ पाउयाओ ओमुअइ, बारसो ओमुइत्ता एगसाडिअं उत्तरासंगं करेइ, करित्ता अंजलिमउलिअग्गहत्थे तित्थयराभिमुहे । सत्तट्ठ पयाई अणुगच्छइ,सत्तटुपयाई अणुगच्छित्ता वामं जाणुं अंचेइ,अंचित्ता दाहिणं जाणुं । धरणिअलंसि साहड तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ, निवेसित्ता ईसिं पञ्चुन्नमइ, पञ्चुण्णमित्ता कडगतुडिअर्थभिआओ भुआओ साहरेइ, साहरित्ता करयलपरिग्गहि। दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥१४॥नमुत्थु णं अरिहंताणं भग-3 वंताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपजोअगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरतचक्कवट्टीणं, दीवो
SR No.600261
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages142
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy