SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ ९२ ॥ Jain Education International ॐ हाँ ह्रीं परमार्हते परमेश्वराय गन्ध- पुष्पादि संमिश्र कश्मीरज-शर्करा संयुत - जलेन स्नापयामीति स्वाहा । ॥ इति पंचदश स्नात्रम् ॥ पंदरह अभिषेक पश्चात् विशेष विधान चन्द्र-सूर्य का दर्शन करवाना होता है । चंद्रदर्शन मंत्र ॐ अर्ह चन्द्रोऽसि, निशाकरोऽसि, सुधाकरोऽसि, चन्द्रमा असि, ग्रहपतिरसि, नक्षत्रपतिरसि, कौमुदीपतिरसी, मदनमित्रमसि, जगज्जीवनमसि, जैवातृकोऽसि, क्षीरसागरोद्भवोऽसि, श्वेतवाहनोऽसि, राजाऽसि, राजराजोऽसि, औषधिगर्भोऽसि, वन्द्योऽसि, पूज्योऽसि, नमस्ते भगवन् ! अस्य कुलस्य ऋद्धिं कुरु कुरु, वृद्धिं कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, जयं कुरु कुरु, विजयं कुरु कुरु, भद्रं कुरु कुरु, प्रमोदं कुरु कुरु, श्रीशशाङ्काय नमः । ॐ अर्हम् । सर्वौषधिमिश्रमरीचिजालः सर्वापदां संहरणप्रवीणः । करोतु वृद्धिं सकलेऽपि वंशें, युष्माकमिन्दुः सततं प्रसन्नः ॥१॥ For Personal & Private Use Only श्री अठारह अभिषेक ॥ ९२ ॥ www.jainelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy