SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ ९१ ॥ ॥ इति चतुर्दश स्नात्रम् ॥ .. पंदरमी कुसुमांजलि नानासुगन्धि-पुष्पौघ........................बिम्बे ॥१॥ (पूर्व अनुसार) ॐ हाँ ह्रीं हूँ हूँ ह्रौं हः परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामीति स्वाहा ॥ पंदरमुं (केसर-साकर) स्नात्र - नमोऽर्हसिद्धाचार्योपाध्यायसर्वसाधुभ्यः कश्मीरजसुविलिप्तं, बिम्बं तन्नीरधारयाऽभिनवम् । सन्मन्त्रयुक्तयाशुचि, जैनं स्नपयामि सिद्ध्यर्थम् ॥१॥(आर्या) वाचःस्फारविचारसारमपरैः, स्याद्वादशुद्धामृतस्यन्दिन्याः परमार्हतः कथमपि, प्राप्यं न सिद्धात्मनः । मुक्तिश्रीरसिकस्य यस्य सुरस-स्नात्रेण किं तस्य च, श्रीपाद-द्वय-भक्ति-भावित-धिया, कुर्मः प्रभोस्तत्पुनः ॥२॥ (शार्दूल) श्री अठारह अभिषेक ॥९१ ॥ Jain Education n ational For Personal & Private Use Only www.ininelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy