________________
विविध पूजन संग्रह
॥ ९१ ॥
॥ इति चतुर्दश स्नात्रम् ॥
.. पंदरमी कुसुमांजलि नानासुगन्धि-पुष्पौघ........................बिम्बे ॥१॥ (पूर्व अनुसार) ॐ हाँ ह्रीं हूँ हूँ ह्रौं हः परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामीति स्वाहा ॥
पंदरमुं (केसर-साकर) स्नात्र - नमोऽर्हसिद्धाचार्योपाध्यायसर्वसाधुभ्यः
कश्मीरजसुविलिप्तं, बिम्बं तन्नीरधारयाऽभिनवम् । सन्मन्त्रयुक्तयाशुचि, जैनं स्नपयामि सिद्ध्यर्थम् ॥१॥(आर्या) वाचःस्फारविचारसारमपरैः, स्याद्वादशुद्धामृतस्यन्दिन्याः परमार्हतः कथमपि, प्राप्यं न सिद्धात्मनः । मुक्तिश्रीरसिकस्य यस्य सुरस-स्नात्रेण किं तस्य च, श्रीपाद-द्वय-भक्ति-भावित-धिया, कुर्मः प्रभोस्तत्पुनः ॥२॥ (शार्दूल)
श्री अठारह अभिषेक
॥९१ ॥
Jain Education n
ational
For Personal & Private Use Only
www.ininelibrary.org