________________
विविध पूजन संग्रह
॥८८ ॥
बारमुं (गन्ध) स्नात्र - गन्ध - १. केसर, २. कपूर, ३. कस्तूरी, ४. अगर, ५. चंदन नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः
गन्धाङ्गस्नानिकया, सम्मृष्टं तदुदकस्य धाराभिः । स्नपयामि जैनबिम्बं, कौघोच्छित्तये शिवदम् ॥१॥ (आर्या) कुङ्कुमाद्यैश्च कर्पूरै-मूंगमदेन संयुतैः । अगरुचन्दनमित्रैः, स्नापयामि जिनेश्वरम् ॥२॥ (अनु.)
ॐ हाँ हाँ परमार्हते परमेश्वराय गन्ध-पुष्पादि-संमिश्र-यक्षकर्दमादि-गन्ध-चूर्ण-संयुत-जलेन स्नापयामीति स्वाहा ।
॥ इति द्वादश स्नात्रम् ॥
तेरमी कुसुमांजलि नानासुगन्धि-पुष्पौघ.... .....बिम्बे ॥१॥ (पूर्व अनुसार)
श्री अठारह अभिषेक
॥८८॥
For Personal Private Use Only