________________
विविध पूजन संग्रह
॥८७॥
अगीयारमुं (पुष्प) स्नात्र - . पुष्प - १. सेवंत्री, २. चमेली, ३. मोगरा, ४. गुलाब, ५. जुई नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः
अधिवासितं सुमन्त्रैः, सुमनः किञ्जल्कराजितं तोयम् । । तीर्थजलादिसुपृक्तं, कलशोन्मुक्तं पततु बिम्बे ॥१॥ (आर्या) सुगन्धिपरिपुष्पौधै-स्तीर्थोदकेन संयुतैः । भावनाभव्यसन्दोहै:, स्पापयामि जिनेश्वरम् ॥२॥ ॐ ह्रां ही परमार्हते परमेश्वराय गन्ध-पुष्पादि-संमिश्र-पुष्पौघ-संयुत-जलेन स्नापयामीति स्वाहा।
॥ इति एकादश स्नात्रम् ॥
बारमी कुसुमांजलि नानासुगन्धि-पुष्यौघ.... ................बिम्बे ॥१॥ (पूर्व अनुसार) ॐ हाँ ही हूँ हैं ह्रौं हुः परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामीति स्वाहा ॥
| श्री अठारह
अभिषेक
॥८७॥
Jain Education in
For Personal & Private Use Only
www.ininelibrary.org