________________
विविध पूजन संग्रह
॥८० ॥
छठे (प्रथमाष्टवर्ग) स्नात्र - अष्टकवर्ग १ लो - १. उपलोट, २. वज, ३. लोद्र, ४. हीरवणीनां मूल, ५. देवदार, ६. जेठीमध, ७. दुर्वा, ८. ऋद्धिवृद्धि।। मनमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः
नानाकुष्ठाद्यौषधि-सम्मृष्टे तद्युतं पतन्नीरम् । बिम्बे कृतसन्मिश्र, कौघं हन्तु भव्यानाम् ॥१॥ (आर्या) उपलोट-वचालोद्र-हीरवर्णीदेवदारवः । ज्येष्ठीमधुऋद्धिदूर्वाभिः, स्नापयामि जिनेश्वरम् ॥२॥ (आर्या)
ॐ हाँ ह्रीं परमाईते परमेश्वराय गन्ध-पुष्पादि-संमिश्र-कुष्ठाद्यष्टकवर्ग-चूर्ण-संयुत-जलेन स्नापयामीति स्वाहा ।
॥ इति षष्ठ स्नात्रम् ॥
सातमी कुसुमांजलि नानासुगन्धि-पुष्पौघ... ..........बिम्बे ॥१॥ (पूर्व अनुसार)
|श्री अठारह
अभिषेक
॥८०॥
Join Education international
For Personal & Private Use Only
www.jainelibrary.org