________________
विविध पूजन संग्रह
॥ ७५ ॥
.. बीजुं (पंचरत्नचूर्ण) स्नात्र १. मोती, २. सोना, ३. चांदी, ४. मूंगा, ५. तांबा । नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः
यन्नामस्मरणादपि श्रुतिवशादप्यक्षरोच्चारतो, यत्पूर्ण प्रतिमा-प्रणाम-करणात्, संदर्शनात्स्पर्शनात् । भव्यानां भवपङ्कहानिरसकृत्, स्यात्तस्य किं सत्पयः, स्नात्रेणापि तथा स्वभक्तिवशतो, रत्नोत्सवे तत्पुनः ॥१॥ (शार्दूल) नानारत्नौघसंयुतं, सुगन्धपुष्पाभिवासितं नीरम् । पतताद् विचित्रचूर्णं, मन्त्राढ्यं स्थापनाबिम्बे ॥२॥ (आर्या)
ॐ हाँ ही परमार्हते परमेश्वराय गन्ध-पुष्पादि-संमिश्र-मुक्ता-स्वर्ण-रौप्य-प्रवाल-ताम्ररूपपंचरत्न-चूर्ण-संयुत-जलेन-स्नापयामीति स्वाहा ।
॥ इति द्वितीय स्नात्रम् ॥
| श्री अठारह
अभिषेक
॥७५ ॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org