________________
विविध पूजन संग्रह
पक्खरवरदी-सअस्स भगवओ-अन्नत्थ-काउ० १ नवकार पारी नमोऽर्हत्-स्तुति त्रीजी ।
श्री सिद्धचक्रगुरुमण्डलमूलमन्त्र-वर्गाक्षरस्वरपदावलिवर्णरूपम् ।
ज्ञानं जिनप्रवचनस्य रहस्यभूतं, भूयान्मुदे मम सदा विशदावदातम् ॥३॥ सिद्धाणं बुद्धाणं, वेयावच्चगराणं-अन्नत्थ-काउ० १ नवकार पारी नमोऽर्हत्-स्तुति चोथी । श्रेयः श्रीसुविलासवासभवनश्रीसिद्धचक्रस्थिता-हत्सिद्धादिपदप्रभावविभव-प्राग्भारविस्तारकाः । देवाः श्रीविमलेश्वरप्रभृतयो, देव्यो जयाद्या ग्रहा, दिक्पालाश्च भवन्तु निर्मलदृशः, श्रीसङ्गरक्षाकराः ॥४॥ नमुत्थुणं, जावंति, खमा० जावंत-नमोऽर्हत्-स्तवन- नीचे प्रमाणेसचमहोदधिममलं, स्तुत्या प्रणिपत्य सिद्धचक्राह्वम् । तद्यन्त्रस्यैव विधिं, गणधररचितस्य वक्ष्येऽहम ॥१॥ ऊष्माक्षरं चतुर्थ, सप्तमवर्गद्वितीयवर्णेन । अध उपरि यदाक्रान्तं, सबिन्दु सकलं सदा ध्येयम ॥२॥ प्रणवादिबीजवर्णै-स्तत्तत्त्वं वलयितं समीपस्थम् । पञ्चनमस्कृत्यैतत्, सत्साधकसिद्धिदं वन्दे ॥३॥ प्रथमेऽथ ततो वलये, प्रसिद्धपरमेष्ठिमन्त्रपदतत्त्वम् । प्रत्येकं प्रणवाद्यं, ध्यायककल्पद्मं नौमि ॥४॥ पणौमि द्वितीयवलये, श्रीगणधरसेवितं प्रभुत्वकरम् । पञ्चविधं स्वाचारं, सम्यग्ज्ञानाय नम आद्यम् ॥५॥
|श्री सिद्धचक्र पूजन विधि
॥६०॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org