SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह पक्खरवरदी-सअस्स भगवओ-अन्नत्थ-काउ० १ नवकार पारी नमोऽर्हत्-स्तुति त्रीजी । श्री सिद्धचक्रगुरुमण्डलमूलमन्त्र-वर्गाक्षरस्वरपदावलिवर्णरूपम् । ज्ञानं जिनप्रवचनस्य रहस्यभूतं, भूयान्मुदे मम सदा विशदावदातम् ॥३॥ सिद्धाणं बुद्धाणं, वेयावच्चगराणं-अन्नत्थ-काउ० १ नवकार पारी नमोऽर्हत्-स्तुति चोथी । श्रेयः श्रीसुविलासवासभवनश्रीसिद्धचक्रस्थिता-हत्सिद्धादिपदप्रभावविभव-प्राग्भारविस्तारकाः । देवाः श्रीविमलेश्वरप्रभृतयो, देव्यो जयाद्या ग्रहा, दिक्पालाश्च भवन्तु निर्मलदृशः, श्रीसङ्गरक्षाकराः ॥४॥ नमुत्थुणं, जावंति, खमा० जावंत-नमोऽर्हत्-स्तवन- नीचे प्रमाणेसचमहोदधिममलं, स्तुत्या प्रणिपत्य सिद्धचक्राह्वम् । तद्यन्त्रस्यैव विधिं, गणधररचितस्य वक्ष्येऽहम ॥१॥ ऊष्माक्षरं चतुर्थ, सप्तमवर्गद्वितीयवर्णेन । अध उपरि यदाक्रान्तं, सबिन्दु सकलं सदा ध्येयम ॥२॥ प्रणवादिबीजवर्णै-स्तत्तत्त्वं वलयितं समीपस्थम् । पञ्चनमस्कृत्यैतत्, सत्साधकसिद्धिदं वन्दे ॥३॥ प्रथमेऽथ ततो वलये, प्रसिद्धपरमेष्ठिमन्त्रपदतत्त्वम् । प्रत्येकं प्रणवाद्यं, ध्यायककल्पद्मं नौमि ॥४॥ पणौमि द्वितीयवलये, श्रीगणधरसेवितं प्रभुत्वकरम् । पञ्चविधं स्वाचारं, सम्यग्ज्ञानाय नम आद्यम् ॥५॥ |श्री सिद्धचक्र पूजन विधि ॥६०॥ Jain Education International For Personal & Private Use Only www.ininelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy