________________
विविध पूजन संग्रह
॥ ५५ ॥
ए प्रमाणे स्नात्र करीने श्रीसिद्धचक्रने चोक्खा अंगलूंछणाथी साफ करी बृहद्वृत्तपाठपूर्वक अष्टप्रकारी पूजन करवू । .
॥अथाष्टप्रकारपूजनम् ॥ पहेली जलपूजा ॥ १. ॐ ही श्रीपरमेष्ठिने नम इति क्लेशापहैः शीतलैः श्रीवल्लीं बहुपल्लवां बहुफलां तन्वद्भिरेभिर्नरैः (जलैः) ॥ ॐ ह्रीं अर्हमनाहताख्यममलं सारं रहस्यं श्रुते-रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥१॥ ॐ ही श्री श्रीसिद्धचक्रं जलेन अर्चयामीति स्वाहा ॥ कलश करवो ॥ ॥ इति जलपूजा ॥
बीजी चंदनपूजा ॐ ह्रीं श्रीपरमात्माने नम इति प्रोल्लासिभावोद्भवैः, श्रीवश्याद्भुतयोग-सिद्धिजनकैर्गन्धैः सुगन्धोल्बणैः ॥ ॐ ह्रीं अर्हमनाहताख्यममलं सारं रहस्यं श्रुते-रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं चन्दनगन्धेन अर्चयामीति स्वाहा ॥ ॥ इति चन्दनगन्धपूजा ॥
| श्री सिद्धचक्र पूजन विधि
For Personal Private Use Only