________________
विविध पूजन संग्रह
॥ ५४ ॥
Jain Education International
॥ ५ अथ गन्धोदकस्नात्रम् ॥
ॐ ह्रीँ पाँ पाँ पवित्रतीर्थोद्भवानि गन्धोदकान्येतेषु स्नात्रकलशेष्ववतरन्त्ववतरन्तु संवोषट् ॥ आ मंत्रे गंधोदक मंत्रीने कलशोमां भरवुं ।
कलशाकार श्रीसिद्ध-चक्रविहितावतारमर्हन्तम् । शिवशान्तिकृते भक्त्या, स्नपयामो गन्धरसकलशैः ॥५॥
ॐ श्रीं गन्धरसकलशेन श्रीसिद्धचक्रं स्नपयामीति स्वाहा ॥ ॥ इति गन्धोदकस्नात्रम् ॥ ॥ ६ अथ शुद्धजलस्नात्रम् ॥
कलशोमां नव नवाणनुं शुद्ध जल भरवुं ।
नद्यः समुद्रा गिरिनिर्जराश्च तीर्थानि कुण्डानि सरांसि वाप्यः । कूपा हृदाश्चोत्तमवारिपूरैः स्नात्रं प्रकुर्वन्त्विह सिद्धचक्रे ॥६॥ ॐ ह्रीँ श्रीँ तीर्थादिशुद्धजलेन श्रीसिद्धचक्रं स्नपयामीति स्वाहा ।। ॥ इति स्नात्र महोत्सवः ॥
For Personal & Private Use Only
॥ इति शुद्धजलस्नात्रम् ॥
श्री सिद्धचक्र पूजन विधि
॥ ५४ ॥
www.jainelibrary.org